Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 540
ऋषिः - मन्युर्वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
18

इ꣡न्दु꣢र्वा꣣जी꣡ प꣢वते꣣ गो꣡न्यो꣢घा꣣ इ꣢न्द्रे꣣ सो꣢मः꣣ स꣢ह꣣ इ꣢न्व꣣न्म꣡दा꣢य । ह꣢न्ति꣣ र꣢क्षो꣣ बा꣡ध꣢ते꣣ प꣡र्यरा꣢꣯तिं꣣ व꣡रि꣢वस्कृ꣣ण्व꣢न्वृ꣣ज꣡न꣢स्य꣣ रा꣡जा꣢ ॥५४०॥

स्वर सहित पद पाठ

इ꣡न्दुः꣢꣯ । वा꣣जी꣢ । प꣣वते । गो꣡न्यो꣢꣯घाः । गो । न्यो꣣घाः । इ꣡न्द्रे꣢꣯ । सो꣡मः꣢꣯ । स꣡हः꣢꣯ । इ꣡न्व꣢꣯न् । म꣡दा꣢꣯य । ह꣡न्ति꣢꣯ । र꣡क्षः꣢꣯ । बा꣡ध꣢꣯ते । प꣡रि꣢꣯ । अ꣡रा꣢꣯तिम् । अ । रा꣣तिम् । व꣡रि꣢꣯वः । कृ꣣ण्व꣢न् । वृ꣣ज꣡न꣢स्य । रा꣡जा꣢꣯ ॥५४०॥


स्वर रहित मन्त्र

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥५४०॥


स्वर रहित पद पाठ

इन्दुः । वाजी । पवते । गोन्योघाः । गो । न्योघाः । इन्द्रे । सोमः । सहः । इन्वन् । मदाय । हन्ति । रक्षः । बाधते । परि । अरातिम् । अ । रातिम् । वरिवः । कृण्वन् । वृजनस्य । राजा ॥५४०॥

सामवेद - मन्त्र संख्या : 540
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

शब्दार्थ -
(गोन्योधाः) गो- रसाप्रमाणे (दुधाप्रमाणे) मधुर अशा आनंद रसाचा जो स्वामी, जो (वाजी) वेगवान असून (इन्दुः) तेजस्वी व रसार्द्र करणारा जो परमेश्वर, तो (पवते) उपासकांचे अंतःकरण पवित्र करतो. (सोमः) तो शांतिदायक परमेश्वर (मदाय) आनंद देण्यासाठी (इन्द्रे) आत्म्याला (इन्तन्) प्रेरणा रतो (वृ जवस्य) (राजा) बलांचा तो स्वामी आपल्या उपासकांना (वरिवः) शुभ गुण वा योग सिद्धीरूप ऐश्वर्य (कृण्वन्) प्रदान करीत (रक्षः) पापरूप राक्षसाला (हन्ति) विनष्ट करतो आणि (अरातिम्) दान न देण्याच्या वृत्तीला - कृपण स्वभााला (परि बाधते) अवश्यमेव सर्वथा दूर करतो.।। ८।।

भावार्थ - परमेश्वर उपासकांना गौ दुग्धाप्रमाणे मधुर आनंदरस देतो, आत्मिक शक्ती प्रदान करतो, सद्गुण व अणिमा आदी योगसिद्धी देतो, उपासकांच्या हृदयातील अदा वृत्ती घालवितो आणि पापरूप शत्रूचा संहार करीत उपासकांना विजयी करतो.।। ८।।

इस भाष्य को एडिट करें
Top