Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 597
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
11
इ꣢न्द्र꣣ इ꣢꣫द्धर्योः꣣ स꣢चा꣣ स꣡म्मि꣢श्ल꣣ आ꣡ व꣢चो꣣यु꣡जा꣢ । इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥५९७॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । इत् । ह꣡र्योः꣢꣯ । स꣡चा꣢꣯ । स꣡म्मि꣢꣯श्लः । सम् । मि꣣श्लः । आ꣢ । व꣣चोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣡न्द्रः꣢꣯ । व꣣ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥५९७॥
स्वर रहित मन्त्र
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥५९७॥
स्वर रहित पद पाठ
इन्द्रः । इत् । हर्योः । सचा । सम्मिश्लः । सम् । मिश्लः । आ । वचोयुजा । वचः । युजा । इन्द्रः । वज्री । हिरण्ययः ॥५९७॥
सामवेद - मन्त्र संख्या : 597
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
विषय - इन्द्र देवता। परमेश्वराच्या महिमेविषयी. -
शब्दार्थ -
(इन्द्रःइत्) तो जगदीश्वरच (वचोयुजा) आज्ञा देताच रथात नियुक्त होणाऱ्या (हर्योः) घोड्याप्रमाणे भूमि-आकाश, दिवस-रात्र, शुक्लपक्ष-कृष्णपक्ष, प्राण-अपान, ज्ञानेंद्रियें- कर्मेन्द्रियें, ऋक्-साम या युगलांचा (घोडे-रथ यांना) (सचा) एकाच वेळी (सम्मिश्ला) संयुक्त करतो (जुंपतो निरंकुश व्यक्तींना नियंत्रणात ठेचणारा आणि (हिरण्मयः) प्रतापवान आहे.।।३।।
भावार्थ - महाप्रतापी परमेश्वरानेच सौर मंडळात द्यावापृथिवी, शरीरात प्राण-अपान तसेच मनोभूमी ऋक्-साम आदी रूपाच्या अश्वांना व्यवस्थितपणे त्यांच्या त्यांच्या कार्यात जुपले आहे. ।।२।।
इस भाष्य को एडिट करें