Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 646
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
9

ई꣢शे꣣ हि꣢ श꣣क्र꣢꣫स्तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ क्र꣢तु꣣श्छ꣡न्द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥६४६

स्वर सहित पद पाठ

ई꣡शे꣢꣯ । हि । श꣣क्रः꣢ । तम् । ऊ꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । स꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । क्र꣡तुः꣢꣯ । छ꣡न्दः꣢꣯ । ऋ꣣तम् । बृ꣣ह꣢त् ॥६४६॥


स्वर रहित मन्त्र

ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६


स्वर रहित पद पाठ

ईशे । हि । शक्रः । तम् । ऊतये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । स । नः । स्वर्षत् । अति । द्विषः । क्रतुः । छन्दः । ऋतम् । बृहत् ॥६४६॥

सामवेद - मन्त्र संख्या : 646
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 6
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

शब्दार्थ -
(शक्रः) तो शक्तिमान इन्द्र परमेश्वर, (हि) अवश्यमेव (ईशे) साऱ्या जगाचा अधीश्वर आहे. (तम्) त्याला, आम्ही (अतये) रक्षणासाठी (हवाम हे) हाक मारत आहोत. (जेत्परम्) सर्वावर विजय मिळविणाऱ्या आणि (अपराजितम्) कोणाकडूनही पराजित न होणाऱ्या त्या परमेश्वराचे आही आवाहन करीत आहोत. (सः) तो (नः) आम्हाला (द्विषः) आंतरिक तसेच बाह्य शत्रूंपासून (अति स्वर्षत्) वाचवून सुरक्षित करो. (क्रतुः) ज्ञान, कर्म, शिव संकल्प आणि यज्ञ (छन्दः) गायत्री आदी छन्द (ऋतम्) सत्य आणि (बृहत्) बृहत् नाम साम, हे सर्व आमच्याकरिता उपकारक व्हावेत. ‘त्वामिद्धि हवामहे’ (साम २३४) वर ऋचेवर गायिला जाणार ‘साममला ‘बृहत् सामम म्हणतात.।।६।।

भावार्थ - विजेता, अपराजित परमेश्वराचा आश्रय घेऊन त्याचे उपासकदेखील विजयी व अपराजित होतात.।।६।।

इस भाष्य को एडिट करें
Top