Loading...
ऋग्वेद मण्डल - 5 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 55/ मन्त्र 1
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - त्रिष्टुप् स्वरः - गान्धारः

    प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः। ईय॑न्ते॒ अश्वैः॑ सु॒यमे॑भिरा॒शुभिः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥१॥

    स्वर सहित पद पाठ

    प्रऽय॑ज्यवः । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः । बृ॒हत् । वयः॑ । द॒धि॒रे॒ । रु॒क्मऽव॑क्षसः । ईय॑न्ते । अश्वैः॑ । सु॒ऽयमे॑भिः । आ॒शुऽभिः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥


    स्वर रहित मन्त्र

    प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः। ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥१॥

    स्वर रहित पद पाठ

    प्रऽयज्यवः। मरुतः। भ्राजत्ऽऋष्टयः। बृहत्। वयः। दधिरे। रुक्मऽवक्षसः। ईयन्ते। अश्वैः। सुऽयमेभिः। आशुऽभिः। शुभम्। याताम्। अनु। रथाः। अवृत्सत ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 55; मन्त्र » 1
    अष्टक » 4; अध्याय » 3; वर्ग » 17; मन्त्र » 1

    Translation [अन्वय - स्वामी दयानन्द] - O men ! the Maruts (men who are dear to us like our Pranas) possess shining or brilliant knowledge, perform great Yajnas (sacrificial acts), because they unify such golden people, lead great and most desirable lives along with the prompt and quick-going persons, because they practise YAMA or self-restraint. Good vehicles like aircrafts follow (accompany. Ed.) them, and they tread upon the path-of Dharma (righteousness). You should also try to emulate like those who follow them sincerely.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -
    N/A

    Purport [भावार्थ - स्वामी दयानन्द] - O men ! you should live like long-lived Yogis and industrious persons by observance of Brahmacharya and other rules and codes.

    Foot Notes - (प्रयज्यवः) प्रकृष्टयज्यवः सङ्गन्तारो मनुष्या । = Performers of sublime. Yajnas or unifiers. (भ्राजदृष्टयः) भ्राजन्त ऋष्टयो विज्ञानानि येषान्ते । ऋषी - गतौ ( तुदा० ) = Those who possess shining knowledge. (यव:) कमनीयं जीवनम् । वी-गतिकान्तिप्रजनकान्त्यसन खादनेषु (अ०) अत्र कान्त्यर्थः । यज —देवपुजासङ्गनिकरणदानेषु (भ्वा० ) अत्र सङ्गति-करणार्थ: । = Desirable, noble life.

    इस भाष्य को एडिट करें
    Top