Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 1
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न्ह॒व्या जु॑होतन ॥

    स्वर सहित पद पाठ

    स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् । आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥


    स्वर रहित मन्त्र

    समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥

    स्वर रहित पद पाठ

    सम्ऽइधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् । आ । अस्मिन् । हव्या । जुहोतन ॥ ८.४४.१

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 36; मन्त्र » 1

    Meaning -
    Feed the sacred fire with holy fuel, awaken and arouse it with ghrta, offer fragrant food worthy of the divine, and serve it as an honoured guest who visits at his own free will.

    इस भाष्य को एडिट करें
    Top