Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1020
ऋषिः - मन्युर्वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
अ꣢ध꣣ धा꣡र꣢या꣣ म꣡ध्वा꣢ पृचा꣣न꣢स्ति꣣रो꣡ रोम꣢꣯ पवते꣣ अ꣡द्रि꣢दुग्धः । इ꣢न्दु꣣रि꣡न्द्र꣢स्य स꣣ख्यं꣡ जु꣢षा꣣णो꣢ दे꣣वो꣢ दे꣣व꣡स्य꣢ मत्स꣣रो꣡ मदा꣢꣯य ॥१०२०॥
स्वर सहित पद पाठअ꣡ध꣢꣯ । धा꣡र꣢꣯या । म꣡ध्वा꣢꣯ । पृ꣣चानः꣢ । ति꣣रः꣢ । रो꣣म꣢꣯ । प꣣वते । अ꣡द्रि꣢꣯दुग्धः । अ꣡द्रि꣢꣯ । दु꣣ग्धः । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । जु꣣षाणः꣢ । दे꣢वः꣢ । दे꣣व꣡स्य꣢ । म꣣त्सरः꣢ । म꣡दाय꣢꣯ ॥१०२०॥
स्वर रहित मन्त्र
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥१०२०॥
स्वर रहित पद पाठ
अध । धारया । मध्वा । पृचानः । तिरः । रोम । पवते । अद्रिदुग्धः । अद्रि । दुग्धः । इन्दुः । इन्द्रस्य । सख्यम् । स । ख्यम् । जुषाणः । देवः । देवस्य । मत्सरः । मदाय ॥१०२०॥
सामवेद - मन्त्र संख्या : 1020
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment
पदार्थ -
(इन्दुः) आनन्दरसपूर्ण परमात्मा (अध) अनन्तर (मध्वा धारया) मधुर ध्यान धारणा से (पृचानः) सम्पर्क करता हुआ (अद्रिदुग्धः) स्तुतिकर्ता उपासक*101 के हृदय में निष्पादित (तिरः-रोम पवते) हृदय के सूक्ष्म तन्तुओं को*102 लांघ कर हृदय-आकाश में प्राप्त होता है (इन्द्रस्य देवस्य सख्यं जुषाणः-देवः) दिव्य गुण वाले आत्मा से मित्रभाव को प्रिय करता हुआ—चाहता हुआ परमात्मदेव (मत्सरः-मदाय) हर्षप्रद हर्ष आनन्द देने के लिए प्राप्त होता है॥२॥
टिप्पणी -
[*101. “अद्रिरसि श्लोककृत्” [काठ॰ १.५]।] [*102. “लोमानि हृदये श्रितानि” [तै॰ ३.१०.८.८]।]
विशेष - <br>
इस भाष्य को एडिट करें