Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1029
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
2
आ꣡ ति꣢ष्ठ वृत्रह꣣न्र꣡थं꣢ यु꣣क्ता꣢ ते꣣ ब्र꣡ह्म꣢णा꣣ ह꣡री꣢ । अ꣡र्वाची꣢न꣣ꣳ सु꣢ ते꣣ म꣢नो꣣ ग्रा꣡वा꣢ कृणोतु व꣣ग्नु꣡ना꣢ ॥१०२९॥
स्वर सहित पद पाठआ । ति꣣ष्ठ । वृत्रहन् । वृत्र । हन् । र꣡थ꣢꣯म् । यु꣣क्ता꣢ । ते꣣ । ब्र꣡ह्म꣢꣯णा । हरी꣣इ꣡ति꣢ । अ꣣र्वाची꣡न꣢म् । अ꣣र्व । अची꣡न꣢म् । सु । ते꣣ । म꣡नः꣢꣯ । ग्रा꣡वा꣢꣯ । कृ꣣णोतु । वग्नु꣡ना꣢ ॥१०२९॥
स्वर रहित मन्त्र
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥१०२९॥
स्वर रहित पद पाठ
आ । तिष्ठ । वृत्रहन् । वृत्र । हन् । रथम् । युक्ता । ते । ब्रह्मणा । हरीइति । अर्वाचीनम् । अर्व । अचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥१०२९॥
सामवेद - मन्त्र संख्या : 1029
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
(वृत्रहन्) हे पापनाशक*113 ऐश्वर्यवन् परमात्मन्! (रथम्-आतिष्ठ) रमणीय निष्पाप मन में आ विराज (ते हरी ब्रह्मणा युक्ता) तेरे प्रिय तुझको लानेवाले ऋक् और साम*114 स्तुति और उपासना वेद द्वारा जोड़ दी हैं (ते मनः) तेरे मन को (ग्रावा) स्तुति करने वाला विद्वान्*115 (वग्नुना) स्तुति वाणी*116 से (अर्वाचीनं सुकृणोतु) मुझ उपासक की ओर भली-भाँति कर दे॥२॥
टिप्पणी -
[*113. “पाप्मा वै वृत्रः” [श॰ ११.१.५.७]।] [*114. “ऋक्सामे वा इन्द्रस्य हरी” [मै॰ ३.१०.६]।] [*115. “विद्वांसो हि ग्रावाणः” [श॰ ३.९.३.१४]।] [*116. “वग्नुः-वाङ् नाम” [निघं॰ १.११]।]
विशेष - <br>
इस भाष्य को एडिट करें