Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 105
ऋषिः - ऋजिश्वा भारद्वाजः
देवता - विश्वे देवाः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
5
अ꣢प꣣ त्यं꣡ वृ꣢जि꣣न꣢ꣳ रि꣣पु꣢ꣳ स्ते꣣न꣡म꣢ग्ने दुरा꣣꣬ध्य꣢꣯म् । द꣡वि꣢ष्ठमस्य सत्पते कृ꣣धी꣢ सु꣣ग꣢म् ॥१०५॥
स्वर सहित पद पाठअ꣡प꣢꣯ । त्यम् । वृ꣣जिन꣢म् । रि꣣पु꣢म् । स्ते꣣न꣢म् । अ꣣ग्ने । दुराध्य꣢꣯म् । दुः꣣ । आ꣡ध्य꣢꣯म् । द꣡वि꣢꣯ष्ठम् । अ꣣स्य । सत्पते । सत् । पते । कृधि꣢ । सु꣣ग꣢म् । सु꣣ । ग꣢म् ॥१०५॥
स्वर रहित मन्त्र
अप त्यं वृजिनꣳ रिपुꣳ स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम् ॥१०५॥
स्वर रहित पद पाठ
अप । त्यम् । वृजिनम् । रिपुम् । स्तेनम् । अग्ने । दुराध्यम् । दुः । आध्यम् । दविष्ठम् । अस्य । सत्पते । सत् । पते । कृधि । सुगम् । सु । गम् ॥१०५॥
सामवेद - मन्त्र संख्या : 105
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
पदार्थ -
(सत्पते-अग्ने) हे सन्मार्गगामीजनों के पालक सर्वश्रेष्ठ अग्रणेता परमात्मन्! तू (त्यं वृजिनं रिपुं स्तेनं दुराध्यम्) उस सन्मार्ग के विरोधी कुटिल पापी, शत्रु, चोर, अनिष्टचिन्तक को (दविष्ठम्-अपास्य) अत्यन्त दूर पृथक् कर (सुगम्-कृधि) अच्छा चलने वाला कर दे। या वर्जनीय पाप, शत्रुभाव, चोर प्रवृत्ति, अनिष्ट चिन्तन को हम से बहुत दूर रखे—रख, अपितु हमारे में सुगति वाले सद्भाव कर।
भावार्थ - परमात्मा सन्मार्गी जनों का सदा रक्षक है उसकी शरण उपासना से पापी—पापभाव, शत्रु-शत्रुभाव, चोर-चोर प्रवृत्ति, चौर्य कर्म, अनिष्ट चिन्तन से मनुष्य बचा रहता है अर्थात् सुप्रवृत्ति वाला बना देता है॥९॥
विशेष - ऋषिः—ऋजिश्वा भारद्वाजः (परमात्मा के अर्चन बल को धारण करने में समर्थ ऋजुगामी उपासक)॥<br>देवताः—वैश्वदेवोऽग्निः (सर्वश्रेष्ठ गुणवान् अग्रणेता परमात्मा)॥
इस भाष्य को एडिट करें