Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1059
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ध्व꣣स्र꣡योः꣢ पुरु꣣ष꣢न्त्यो꣣रा꣢ स꣣ह꣡स्रा꣢णि दद्महे । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०५९॥

स्वर सहित पद पाठ

ध्व꣣स्र꣡योः꣢ । पु꣣रुष꣡न्त्योः꣢ । पु꣣रु । स꣡न्त्योः꣢꣯ । आ । स꣣ह꣡स्रा꣢णि । द꣣द्महे । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०५९॥


स्वर रहित मन्त्र

ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दी धावति ॥१०५९॥


स्वर रहित पद पाठ

ध्वस्रयोः । पुरुषन्त्योः । पुरु । सन्त्योः । आ । सहस्राणि । दद्महे । तरत् । सः । मन्दी । धावति ॥१०५९॥

सामवेद - मन्त्र संख्या : 1059
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
हे सोम—शान्तस्वरूप परमात्मन्! तेरे (ध्वस्रयोः) पापध्वंसकों (पुरुषन्त्योः) तुझ पुरुष—परमात्मा के समीप ले जाने वाले जप और अर्थभावन की (सहस्राणि-आदद्महे) सहस्रों आवृत्तियाँ करूँ। ऐसा करने वाला संसार को तरता हुआ दौड़ा जा रहा है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top