Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1067
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - आदित्याः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प्र꣡ति꣢ वा꣣ꣳसू꣢र꣣ उ꣡दि꣢ते मि꣣त्रं꣡ गृ꣢णीषे꣣ व꣡रु꣢णम् । अ꣣र्यम꣡ण꣢ꣳ रि꣣शा꣡द꣢सम् ॥१०६७॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । वा꣣म् । सू꣡रे꣢꣯ । उ꣡दि꣢꣯ते । उत् । इ꣣ते । मित्र꣢म् । मि꣣ । त्र꣢म् । गृ꣣णीषे । व꣡रु꣢꣯णम् । अ꣣र्यम꣡ण꣢म् । रि꣣शा꣡द꣢सम् ॥१०६७॥


स्वर रहित मन्त्र

प्रति वाꣳसूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणꣳ रिशादसम् ॥१०६७॥


स्वर रहित पद पाठ

प्रति । वाम् । सूरे । उदिते । उत् । इते । मित्रम् । मि । त्रम् । गृणीषे । वरुणम् । अर्यमणम् । रिशादसम् ॥१०६७॥

सामवेद - मन्त्र संख्या : 1067
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(सूरे-उदिते) सूर्य*40 उदय होने पर (वां प्रति) तुझ प्रत्येक नाम से कहे जाने वाले (मित्रम्) संसार में प्रेरक (वरुणम्) अपनी ओर वरने वाले (रिशादसम्-अर्यमणम्) हिंसक—घातकों के फेंकने—भगाने वाले, हिंसकों के क्षीण करने वाले, हिंसकों को खा जाने वाले*41 सर्व स्वामी आदित्य*42 को (गृणीषे) स्तुत करूँ, स्तुतिपात्र बनाऊँ॥१॥

विशेष - ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसनेवाला उपासक)॥ देवता—आदित्यः (अखण्ड सुखसम्पत्ति—मुक्ति का स्वामी परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top