Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1074
ऋषिः - श्यावाश्व आत्रेयः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

तो꣣शा꣡सा꣢ रथ꣣या꣡वा꣢ना वृत्र꣣ह꣡णाप꣢꣯राजिता । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७४॥

स्वर सहित पद पाठ

तोशा꣡सा꣢ । र꣣थया꣡वा꣢ना । र꣣थ । या꣡वा꣢꣯ना । वृ꣣त्रह꣡णा꣢ । वृ꣣त्र । ह꣡ना꣢꣯ । अ꣡प꣢꣯राजिता । अ । प꣣राजिता । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७४॥


स्वर रहित मन्त्र

तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥१०७४॥


स्वर रहित पद पाठ

तोशासा । रथयावाना । रथ । यावाना । वृत्रहणा । वृत्र । हना । अपराजिता । अ । पराजिता । इन्द्राग्नी । इन्द्र । अग्नीइति । तस्य । बोधतम् ॥१०७४॥

सामवेद - मन्त्र संख्या : 1074
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(तोशासा) हे तुष्ट करनेवाले! (रथयावाना) संसाररथ पर आरूढ—संसाररथ के स्वामी—संसाररथ के चालक (वृत्रहणा) पापहन्ता (अपराजिता) किसी पराजित करनेवाले से रहित (इन्द्राग्नी) ऐश्वर्यवन् तथा ज्ञानप्रकाशस्वरूप परमात्मन्! तू (तस्य बोधतम्) उस अध्यात्मयज्ञ को जान—अपना॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top