Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 108
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
7

प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१०८॥

स्वर सहित पद पाठ

प्र꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣣स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१०८॥


स्वर रहित मन्त्र

प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥१०८॥


स्वर रहित पद पाठ

प्र । सः । अग्ने । तव । ऊतिभिः । सुवीराभिः । सु । वीराभिः । तरति । वाजकर्मभिः । वाज । कर्मभिः । यस्य । त्वम् । सख्यम् । स । ख्यम् । आविथ ॥१०८॥

सामवेद - मन्त्र संख्या : 108
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment

पदार्थ -
(अग्ने) हे अग्रणेता परमात्मन्! (त्वं यस्य सख्यं-आविथ) तू जिसकी मित्रता प्राप्त करता है—जो तुझे मित्र बना लेता है (सः) वह जन (तव) तेरी (सुवीराभिः) शोभन प्राणों वाली—“प्राणा वै दश वीराः” [श॰ १२.८.१.२२] (वाजकर्मभिः) स्वर्ग्य विशेष सुख देने वाले कर्म जिनसे हो सकें ऐसे कर्म कराने वाली “वाजो वै स्वर्गो लोकः” [तां॰ १८.७.२२] (ऊतिभिः) रक्षाओं—बहुविध रक्षाओं से (प्रतरति) प्रवृद्ध हो जाता है।

भावार्थ - परमात्मन्! जो मनुष्य उपासना द्वारा तुझसे मित्रता कर लेता है—तुझे मित्र बना लेता है—तेरा स्नेहपात्र बन जाता है तो वह प्राण देने वाली और स्वर्ग्य विशेष सुखदायक कर्म कराने वाली बहुत प्रकार की रक्षाओं से बढ़ जाता है॥२॥

विशेष - ऋषिः—सौभरिः (सुभर परमात्मा से गुण प्राप्त करने में कुशल जन)॥<br>

इस भाष्य को एडिट करें
Top