Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1110
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वे देवाः छन्दः - द्विपदा त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥१११०

स्वर सहित पद पाठ

इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥१११०॥१


स्वर रहित मन्त्र

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११०


स्वर रहित पद पाठ

इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥१११०॥१

सामवेद - मन्त्र संख्या : 1110
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment

विशेष - ऋषिः—भौवन आप्त्यः (विश्वविज्ञान में स्वयं आप्त)॥ देवता—विश्वेदेवा इन्द्रश्च (सर्व दिव्य गुण वाला परमात्मा)॥ छन्दः—द्विपदा निचृद् विराट्॥<br>

इस भाष्य को एडिट करें
Top