Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1142
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
ना꣡भिं꣢ य꣣ज्ञा꣢ना꣣ꣳ स꣡द꣢नꣳ रयी꣣णां꣢ म꣣हा꣡मा꣢हा꣣व꣢म꣣भि꣡ सं न꣢꣯वन्त । वै꣣श्वानर꣢ꣳ र꣣꣬थ्य꣢꣯मध्व꣣रा꣡णां꣡ य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ ज꣢नयन्त दे꣣वाः꣢ ॥११४२॥
स्वर सहित पद पाठना꣡भि꣢꣯म् । य꣣ज्ञा꣡ना꣢म् । स꣡द꣢꣯नम् । र꣣यीणा꣢म् । म꣣हा꣢म् । आ꣣हाव꣢म् । आ꣣ । हाव꣢म् । अ꣣भि꣢ । सम् । न꣣वन्त । वैश्वानर꣢म् । वै꣣श्व । नर꣢म् । र꣣थ्य꣢म् । अ꣣ध्वरा꣡णा꣢म् । य꣣ज्ञ꣡स्य꣢ । के꣣तु꣢म् । ज꣣नयन्त । देवाः꣢ ॥११४२॥
स्वर रहित मन्त्र
नाभिं यज्ञानाꣳ सदनꣳ रयीणां महामाहावमभि सं नवन्त । वैश्वानरꣳ रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥११४२॥
स्वर रहित पद पाठ
नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आहावम् । आ । हावम् । अभि । सम् । नवन्त । वैश्वानरम् । वैश्व । नरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥११४२॥
सामवेद - मन्त्र संख्या : 1142
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(यज्ञानां नाभिम्) श्रेष्ठतम कर्मों के*59 केन्द्र—जिसे लक्ष्य कर श्रेष्ठ कर्म किए जाते हैं उसे (रयीणां सदनम्) विविध ऐश्वर्यों के स्थान को (महाम्-आहावम्) महान् अध्यात्म रसपान*60 आनन्दसरोवररूप परमात्मा को (अभि सं नवन्ते) मुमुक्षु उपासक जन अभिसङ्गत होते हैं तथा (अध्वराणां रथ्यं यज्ञस्य केतुं वैश्वानरम्) प्राणों के इन्द्रियों के*61 विषयरस वाहक*62 अध्यात्मज्ञापक विश्वनायक परमात्मा को (देवाः-जनयन्त) मुमुक्षु उपासक प्रसिद्ध करते हैं अपने अन्दर साक्षात् करते हैं॥३॥
टिप्पणी -
[*59. “यज्ञो वै श्रेष्ठतमं कर्म” [काठ॰ ३०.१८]।] [*60. “निपानमाहावः” [अष्टा॰ ३.३.७४]।] [*61. “प्राणोऽध्वरः” [श॰ ७.३.१.५] “प्राणा इन्द्रियाणि” [काठ॰ ८.१]।] [*62. “तं वा एतं रसं सन्तं रथ इत्याचक्षते” [गो॰ १.२.२१]।]
विशेष - <br>
इस भाष्य को एडिट करें