Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1153
ऋषिः - सिकता निवावरी
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
6
प्र꣢ वो꣣ धि꣡यो꣢ मन्द्र꣣यु꣡वो꣢ विप꣣न्यु꣡वः꣢ पन꣣स्यु꣡वः꣢ सं꣣व꣡र꣢णेष्वक्रमुः । ह꣢रिं꣣ क्री꣡ड꣢न्तम꣣꣬भ्य꣢꣯नूषत꣣ स्तु꣢भो꣣ऽभि꣢ धे꣣न꣢वः꣣ प꣢य꣣से꣡द꣢शिश्रयुः ॥११५३॥
स्वर सहित पद पाठप्र । वः꣣ । धि꣡यः꣢꣯ । म꣣न्द्रयु꣡वः꣢ । वि꣣पन्यु꣡वः꣢ । प꣣नस्यु꣡वः꣢ । सं꣢व꣡र꣢णेषु । स꣣म् । व꣡र꣢꣯णेषु । अ꣣क्रमुः । ह꣡रि꣢꣯म् । क्री꣡ड꣢꣯न्तम् । अ꣣भि꣢ । अ꣣नूषत । स्तु꣡भः꣢꣯ । अ꣣भि꣢ । धे꣣न꣡वः꣢ । प꣡य꣢꣯सा । इत् । अ꣣शिश्रयुः ॥११५३॥
स्वर रहित मन्त्र
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः । हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥११५३॥
स्वर रहित पद पाठ
प्र । वः । धियः । मन्द्रयुवः । विपन्युवः । पनस्युवः । संवरणेषु । सम् । वरणेषु । अक्रमुः । हरिम् । क्रीडन्तम् । अभि । अनूषत । स्तुभः । अभि । धेनवः । पयसा । इत् । अशिश्रयुः ॥११५३॥
सामवेद - मन्त्र संख्या : 1153
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(वः) हे शान्तस्वरूप परमात्मन्! तुझ*86 (मन्द्रयुवः) हर्षप्रद को चाहने वाले (पनस्युवः) स्तुति चाहने वाले (विपन्युवः) मेधावी उपासक (संवरणेषु) गुप्त स्थानों—हृदय आदि प्रदेशों में (धियः-प्र-अक्रमुः) धारणा आदि योगाङ्गों का प्रारम्भ अनुष्ठान करते हैं (स्तुभः) स्तुतिकर्ताजनों*87 (क्रीडन्तं हरिम्-अनूषत) संसार रचनारूप क्रीड़ामात्र सा करते हुए दुःखापहरणकर्ता सुखाहर्ता परमात्मा की स्तुति करो (धेनवः) तुम्हारी स्तुतिवाणियाँ*88 (पयसा-इत्-अभि-अशिश्रयुः) अन्तर्हित श्रद्धारस से ही*89 आश्रित हों॥२॥
टिप्पणी -
[*86. वचनव्यत्ययः।] [*87. “स्तुभ् स्तोतृनाम” [निघं॰ ३.१६]।] [*88. “धेनुः-वाङ् नाम” [निघं॰ १.११]।] [*89. “अन्तर्हितमिव वा पयः” [तां॰ ९.९.३]।] “रसो वै पयः” [श॰ ४.४.४.८]।]
विशेष - <br>
इस भाष्य को एडिट करें