Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1168
ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

स꣣म꣢त्स्व꣣ग्नि꣡मव꣢꣯से वाज꣣य꣡न्तो꣢ हवामहे । वा꣡जे꣣षु चि꣣त्र꣢रा꣣धसम् ॥११६८॥

स्वर सहित पद पाठ

स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । अ꣣ग्नि꣢म् । अ꣡व꣢꣯से । वा꣣ज꣡यन्तः꣢ । ह꣣वामहे । वा꣡जे꣢꣯षु । चि꣣त्र꣡रा꣢धसम् । चि꣣त्र꣢ । रा꣣धसम् ॥११६८॥


स्वर रहित मन्त्र

समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥११६८॥


स्वर रहित पद पाठ

समत्सु । स । मत्सु । अग्निम् । अवसे । वाजयन्तः । हवामहे । वाजेषु । चित्रराधसम् । चित्र । राधसम् ॥११६८॥

सामवेद - मन्त्र संख्या : 1168
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(समत्सु) सम्यक् हर्ष आनन्द प्रसङ्गों के निमित्त (अवसे) तृप्ति के लिये*106 तथा (वाजेषु चित्रराधसम्) संग्रामों आन्तरिक संग्रामों के निमित्त अद्भुत सिद्धिप्रद (अग्निं हवामहे) तुझ अग्रणी को आमन्त्रित करते हैं॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top