Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1170
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम -
6
त्व꣡ꣳ हि नः꣢꣯ पि꣣ता꣡ व꣢सो꣣ त्वं꣢ मा꣣ता꣡ श꣢तक्रतो ब꣣भू꣡वि꣢थ । अ꣡था꣢ ते सु꣣म्न꣡मी꣢महे ॥११७०॥
स्वर सहित पद पाठत्वम् । हि । नः꣣ । पिता꣢ । व꣣सो । त्व꣢म् । मा꣣ता꣢ । श꣣तक्रतो । शत । क्रतो । बभू꣡वि꣢थ । अ꣡थ꣢꣯ । ते꣡ । सुम्न꣢म् । ई꣢महे ॥११७०॥
स्वर रहित मन्त्र
त्वꣳ हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । अथा ते सुम्नमीमहे ॥११७०॥
स्वर रहित पद पाठ
त्वम् । हि । नः । पिता । वसो । त्वम् । माता । शतक्रतो । शत । क्रतो । बभूविथ । अथ । ते । सुम्नम् । ईमहे ॥११७०॥
सामवेद - मन्त्र संख्या : 1170
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(वसो त्वं हि नः पिता) हे बसानेवाले परमात्मन्! तू ही हमारा पिता है—अपने आश्रय में अपने अन्दर बसाने वाला होने से (शतक्रतो त्वं माता बभूविथ) हे बहुत प्रकार से हृदय में*107 मन को प्रेरित करने वाले परमात्मन्! तू माता है—सङ्कल्पों को प्रेरित करने वाला जीवन निर्माता है (अथ ते सुम्नम्-ईमहे) अधिकार के साथ तेरे—तुझसे प्राप्त होने वाले साधुभाव एवं सुख को*108 हम चाहते हैं*109॥२॥
टिप्पणी -
[*107. “हत्सु ह्ययं क्रतुर्मनो जवः प्रविष्टः” [श॰ ३.३.४.७]।] [*108. “सुम्ने मा धत्तं....साधौ मा धत्तमित्येव तदाह” [श॰ १.८.३.७]। “सुम्नं सुखनाम” [निघं॰ ३.६]।] [*109. “ईमहे याच्ञाकर्मा” [निघं॰ ३.१९]।]
विशेष - <br>
इस भाष्य को एडिट करें