Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1178
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ए꣣ते꣡ सोमा꣢꣯ अ꣣भि꣢ प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म꣢मक्षरन् । व꣡र्ध꣢न्तो अस्य वी꣣꣬र्य꣢꣯म् ॥११७८॥

स्वर सहित पद पाठ

ए꣣ते꣢ । सो꣡माः꣢꣯ । अ꣣भि꣢ । प्रि꣣य꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म꣢꣯म् । अ꣣क्षरन् । व꣡र्ध꣢꣯न्तः । अ꣣स्य । वीर्य꣢म् ॥११७८॥


स्वर रहित मन्त्र

एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥११७८॥


स्वर रहित पद पाठ

एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् । वर्धन्तः । अस्य । वीर्यम् ॥११७८॥

सामवेद - मन्त्र संख्या : 1178
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(एते सोमाः) यह सोम—शान्तस्वरूप परमात्मा (अस्य इन्द्रस्य वीर्यं वर्धन्तः) इस उपासक आत्मा के उत्साह को बढ़ाने के हेतु (प्रियं कामम्-अभि-अक्षरन्) प्रिय कमनीय स्वदर्शन को प्राप्त कराता है॥१॥

विशेष - ऋषिः—असितो देवलो वा (राग बन्धन से रहित या परमात्मा को अपने अन्दर लेने धारण करने वाला उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top