Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1207
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
अ꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣य꣡ꣳ ह꣢꣯रिꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । प꣡व꣢मानं मधु꣣श्चु꣡त꣢म् ॥१२०७॥
स्वर सहित पद पाठअ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣य꣢म् । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । प꣡व꣢꣯मानम् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् ॥१२०७॥
स्वर रहित मन्त्र
अव्या वारैः परि प्रियꣳ हरिꣳ हिन्वन्त्यद्रिभिः । पवमानं मधुश्चुतम् ॥१२०७॥
स्वर रहित पद पाठ
अव्याः । वारैः । परि । प्रियम् । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । पवमानम् । मधुश्चुतम् । मधु । श्चुतम् ॥१२०७॥
सामवेद - मन्त्र संख्या : 1207
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(अद्रिभिः-‘अद्रयः’) श्लोककर्ता—स्तुतिकर्ताजन६ (प्रियं हरिम्) प्रिय दुःखापहर्ता सुखाहर्ता सोम—शान्त एकरूप परमात्मा को (अव्याः-वारैः) पृथिवी—पार्थिव देह के वरणीय शुद्ध साधनों—मन, वाणी आदि द्वारा स्तुति करके (परिहिन्वन्ति) परिवृद्ध७ करते हैं—साक्षात् करते हैं॥३॥
विशेष - <br>
इस भाष्य को एडिट करें