Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1240
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
8
प꣢रि꣣ स्य꣢ स्वा꣣नो꣡ अ꣢क्षर꣣दि꣢न्दु꣣र꣢व्ये꣣ म꣡द꣢च्युतः । धा꣢रा꣣ य꣢ ऊ꣣र्ध्वो꣡ अ꣢ध्व꣣रे꣢ भ्रा꣣जा꣡ न याति꣢꣯ गव्य꣣युः꣢ ॥१२४०॥
स्वर सहित पद पाठप꣡रि꣢꣯ । स्यः । स्वा꣣नः꣢ । अ꣣क्षरन् । इ꣡न्दुः꣢꣯ । अ꣡व्ये꣢꣯ । म꣡द꣢꣯च्युतः । म꣡द꣢꣯ । च्यु꣣तः । धा꣡रा꣢꣯ । यः । ऊ꣣र्ध्वः꣢ । अ꣣ध्वरे꣢ । भ्रा꣣जा꣢ । न । या꣡ति꣢꣯ । ग꣣व्ययुः꣢ ॥१२४०॥
स्वर रहित मन्त्र
परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः । धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥१२४०॥
स्वर रहित पद पाठ
परि । स्यः । स्वानः । अक्षरन् । इन्दुः । अव्ये । मदच्युतः । मद । च्युतः । धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । याति । गव्ययुः ॥१२४०॥
सामवेद - मन्त्र संख्या : 1240
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
(स्यः स्वानः-मदच्युतः) वह निष्पन्न—साक्षात् हुआ हर्ष आनन्दरस झिर रहा जिससे ऐसा (गव्ययुः) स्तुति स्नेह को चाहने वाला (इन्दुः) रसीला सोम परमात्मा (अव्ये परि-अक्षरत्) रक्षणीय हृदय में परिपूर्णरूप से प्राप्त होता है (भ्राजा-न-धारा) चमकती विद्युतरङ्ग की भाँति अपनी आनन्दधारा से (ऊर्ध्वः) उछलता सा (अध्वरे याति) ध्यान यज्ञ में प्राप्त होता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें