Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1242
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
6

शु꣣क्रः꣡ प꣢वस्व दे꣣वे꣡भ्यः꣢ सोम दि꣣वे꣡ पृ꣢थि꣣व्यै꣡ शं च꣢꣯ प्र꣣जा꣡भ्यः꣢ ॥१२४२॥

स्वर सहित पद पाठ

शु꣣क्रः꣢ । प꣣वस्व । देवे꣡भ्यः꣢꣯ । सो꣣म । दिवे꣢ । पृ꣣थिव्यै꣢ । शम् । च꣣ । प्रजा꣡भ्यः꣢ । प्र꣣ । जा꣡भ्यः꣢꣯ ॥१२४२॥


स्वर रहित मन्त्र

शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥१२४२॥


स्वर रहित पद पाठ

शुक्रः । पवस्व । देवेभ्यः । सोम । दिवे । पृथिव्यै । शम् । च । प्रजाभ्यः । प्र । जाभ्यः ॥१२४२॥

सामवेद - मन्त्र संख्या : 1242
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! तू (शुक्रः) शुभ्र-दीप्तिमान् हुआ (देवेभ्यः) उपासकजनों के लिये उनके (दिवे पृथिव्यै) प्राण के लिये१ शरीर के लिये२ (च) और (प्रजाभ्यः) इन्द्रियों के लिये३ (शं पवस्व) कल्याण कर होकर प्राप्त हो॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top