Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1274
ऋषिः - राहूगण आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣ष꣢ उ꣣ स्य꣢꣫ वृषा꣣ र꣢꣫थोऽव्या꣣ वारे꣡भि꣢रव्यत । ग꣢च्छ꣣न्वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१२७४॥

स्वर सहित पद पाठ

ए꣣षः꣢ । उ꣣ । स्यः꣢ । वृ꣡षा꣢꣯ । र꣡थः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣व्यत । ग꣡च्छ꣢꣯न् । वा꣡ज꣢꣯म् । स꣣हस्रि꣡ण꣢म् ॥१२७४॥


स्वर रहित मन्त्र

एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । गच्छन्वाजꣳ सहस्रिणम् ॥१२७४॥


स्वर रहित पद पाठ

एषः । उ । स्यः । वृषा । रथः । अव्याः । वारेभिः । अव्यत । गच्छन् । वाजम् । सहस्रिणम् ॥१२७४॥

सामवेद - मन्त्र संख्या : 1274
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(एषः-स्यः-उ) यह वही (वृषा रथः) कामनावर्षक रमणीय रसरूप स्तोम—परमात्मा (अव्याः-वारेभिः-अज्यते) पृथिवी७—पार्थिव देह के साधन द्वारों८ श्रोत्र, मन, बुद्धि, चित्त, अहङ्कारों से श्रवण, मनन आदि करने से व्यक्त—साक्षात् किया जाता है (सहस्रिणं वाजं गच्छन्) सहस्रों के ऊपर—सर्वोच्च अमृत अन्नभोग को९ प्राप्त कराने के हेतु१०॥१॥

विशेष - ऋषिः—रहूगणः (विषयों से रहित परमात्मप्राप्ति के लिये गणा वाणी—स्तुतिवाणी६ जिसकी है ऐसा उपासक)॥<br>देवता—पवमानः सोमः (आनन्दधारा में आता हुआ परमात्मा)॥ छन्दः—गायत्री॥

इस भाष्य को एडिट करें
Top