Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 135
ऋषिः - कण्वो घौरः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣣हे꣡व꣢ शृण्व एषां꣣ क꣢शा꣣ ह꣡स्ते꣢षु꣣ य꣡द्वदा꣢꣯न् । नि꣡ यामं꣢꣯ चि꣣त्र꣡मृ꣢ञ्जते ॥१३५॥
स्वर सहित पद पाठइ꣣ह꣢ । इ꣣व । शृण्वे । एषाम् । क꣡शाः꣢꣯ । ह꣡स्ते꣢꣯षु । यत् । व꣡दा꣢꣯न् । नि । या꣡म꣢꣯न् । चि꣣त्र꣢म् । ऋ꣣ञ्जते ॥१३५॥
स्वर रहित मन्त्र
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् । नि यामं चित्रमृञ्जते ॥१३५॥
स्वर रहित पद पाठ
इह । इव । शृण्वे । एषाम् । कशाः । हस्तेषु । यत् । वदान् । नि । यामन् । चित्रम् । ऋञ्जते ॥१३५॥
सामवेद - मन्त्र संख्या : 135
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
पदार्थ -
(एषां हस्तेषु कशाः) इन इन्द्र सखाजनों “इन्द्रस्य वै मरुतः” [कौ॰ ५.४.५] ऋत्विजों विद्वानों के “मरुतः ऋत्विजः” [निघं॰ ३.१८] सप्तप्राण, लोकों के सात प्राण स्थानों में—“सप्त हस्तास इति येषु सप्तसु लोकेषु चरन्ति प्राणा गुहाशयाः” [काठक॰ २५.२-३] “सप्त इमे लोका येषु चरन्ति प्राणाः” [मुण्ड॰ २.८] वाणियों—वेदवाणियों को “कशा वाङ् नाम” [निघं॰ १.११] (इह-इव शृण्वे) यहाँ अपने अन्दर जैसा ही मैं सुनता हूँ (यत्-वदान्) कि जैसे मैं बोलता हूँ (यामन् चित्रम्-नि-ऋञ्जते) कि जो इन्द्र ऐश्वर्यवान् परमात्मा अध्यात्म मार्ग में या अध्यात्म कर्म में “यामे कर्मणि” [श॰ ६.३.२.३] अद्भुतरूप में अर्न्तदृष्टि से साथ प्रसिद्ध करता है, साक्षात् करता है “ऋञ्जति प्रसाधनकर्मा” [निरु॰ ६.२१]।
भावार्थ - विद्वान् जन अपने प्राणसंस्थानों में जिन वेदवाणियों को धारण कर यज्ञ आदि प्रसङ्ग में बोलते हैं मैं अध्यात्म यज्ञ का याजक उन ईश्वरीय वाणियों को अपने अन्तःकरण में सुनता हूँ वह परमात्मा अध्यात्म मार्ग या अध्यात्म कर्म में उन वेदवाणियों को सुन्दर रूप में सार्थ प्रसिद्ध कर देता है साक्षात् समझा देता है॥१॥
विशेष - छन्दः—गायत्री। स्वरः—षड्जः। ऋषिः—कण्वो घौरः (वक्ता का शिष्य मेधावी)॥ देवताः—इन्द्रसखायो मरुतः (ऐश्वर्यवान् परमात्मा और उसके सखा अग्नि आदि ऋषिजन)॥<br>
इस भाष्य को एडिट करें