Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1375
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
6

प्रे꣡द्धो꣢ अग्ने दीदिहि पु꣣रो꣡ नोऽज꣢꣯स्रया सू꣣꣬र्म्या꣢꣯ यविष्ठ । त्वा꣡ꣳ शश्व꣢꣯न्त꣣ उ꣡प꣢ यन्ति꣣ वा꣡जाः꣢ ॥१३७५॥

स्वर सहित पद पाठ

प्रे꣡द्धः꣢꣯ । प्र । इ꣣द्धः । अग्ने । दीदिहि । पुरः꣢ । नः꣣ । अ꣡ज꣢꣯स्रया । अ । ज꣣स्रया । सू꣢र्म्या꣢꣯ । य꣣विष्ठ । त्वा꣡म् । श꣡श्व꣢꣯न्तः । उ꣡प꣢꣯ । य꣣न्ति । वा꣡जाः꣢꣯ ॥१३७५॥


स्वर रहित मन्त्र

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उप यन्ति वाजाः ॥१३७५॥


स्वर रहित पद पाठ

प्रेद्धः । प्र । इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । अ । जस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥१३७५॥

सामवेद - मन्त्र संख्या : 1375
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(यविष्ठ अग्ने) हे अजर परमात्मन्! तू (प्रेद्धः) प्रसिद्ध-साक्षात् हुआ (नः पुरः) हमारे सम्मुख (अजस्रया सूर्म्या) निरन्तर शोभायमान-ज्ञान-तरङ्गों द्वारा (दीदिहि) ज्ञान प्रकाश कर३ (त्वाम्) तुझे (शश्वन्तः-वाजाः) श्रेष्ठ४ प्रजायें५ उपासक आत्माएँ प्राप्त होते हैं। अथवा बहुतेरे६ (वाजाः-वाजवन्तः) अमृत अन्न प्राप्त करने वाले७ प्राप्त होते हैं॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top