Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1410
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

उ꣣रु꣡ग꣢व्यूति꣣र꣡भ꣢यानि कृ꣣ण्व꣡न्त्स꣢मीची꣣ने꣡ आ प꣢꣯वस्वा꣣ पु꣡र꣢न्धी । अ꣣पः꣡ सिषा꣢꣯सन्नु꣣ष꣢सः꣣ स्व꣢ऽ३र्गाः꣡ सं चि꣢꣯क्रदो म꣣हो꣢ अ꣣स्म꣢भ्यं꣣ वा꣡जा꣢न् ॥१४१०॥

स्वर सहित पद पाठ

उ꣣रु꣡ग꣢व्यूतिः । उ꣣रु꣢ । ग꣣व्यूतिः । अ꣡भ꣢꣯यानि । अ । भ꣣यानि । कृ꣣ण्व꣢न् । स꣣मीचीने꣢ । स꣣म् । ईचीने꣡इति꣢ । आ । प꣢वस्व । पु꣡र꣢꣯न्धी । पु꣡र꣢꣯म् । धी꣣इ꣡ति꣢ । अ꣣पः꣢ । सि꣡षा꣢꣯सन् । उ꣣ष꣡सः꣢ । स्वः꣢ । गाः । सम् । चि꣣क्रदः । महः꣢ । अ꣣स्म꣡भ्य꣢म् । वा꣡जा꣢꣯न् ॥१४१०॥


स्वर रहित मन्त्र

उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वऽ३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥१४१०॥


स्वर रहित पद पाठ

उरुगव्यूतिः । उरु । गव्यूतिः । अभयानि । अ । भयानि । कृण्वन् । समीचीने । सम् । ईचीनेइति । आ । पवस्व । पुरन्धी । पुरम् । धीइति । अपः । सिषासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥१४१०॥

सामवेद - मन्त्र संख्या : 1410
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(उरुगव्यूतिः) हे सोम शान्तस्वरूप परमात्मन्! तू विशालमार्गवाला—विभुगतिवाला हुआ (अभयानि कृण्वन्) अभय करने के हेतु (समीचीने पुरन्धी-आपवस्व) विश्व के आमने सामने समतुलन करने वाले द्युलोक पृथिवीलोक को१ समन्तरूप से प्राप्त हो—इनको सुखकारी बना (अपः-उषसः-स्वः-गाः सिषासन्) जलों उषाओं—प्रभातों सूर्य२ भूभागों को३ सुखमयरूप में सेवन कराने के हेतु (अस्मभ्यं महः-वाजान् सञ्चिक्रदः) हमारे लिये महान् सुखज्ञान लाभों को बतलाता है—समझाता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top