Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1412
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
8
त꣡मु꣢ त्वा नू꣣न꣡म꣢सुर꣣ प्र꣡चे꣢तस꣣ꣳ रा꣡धो꣢ भा꣣ग꣡मि꣢वेमहे । म꣣ही꣢व꣣ कृ꣡त्तिः꣢ शर꣣णा꣡ त꣢ इन्द्र꣣ प्र꣡ ते꣢ सु꣣म्ना꣡ नो꣢ अश्नवन् ॥१४१२॥
स्वर सहित पद पाठतम् । उ꣣ । त्वा । नून꣢म् । अ꣢सुर । अ । सुर । प्र꣡चे꣢꣯तसम् । प्र । चे꣢तसम् । रा꣡धः꣢꣯ । भा꣣ग꣢म् । इ꣣व । ईमहे । मही꣢ । इ꣣व । कृ꣡त्तिः꣢꣯ । श꣣रणा꣢ । ते꣣ । इन्द्र । प्र꣢ । ते꣣ । सुम्ना꣢ । नः꣣ । अश्नवन् ॥१४१२॥
स्वर रहित मन्त्र
तमु त्वा नूनमसुर प्रचेतसꣳ राधो भागमिवेमहे । महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥१४१२॥
स्वर रहित पद पाठ
तम् । उ । त्वा । नूनम् । असुर । अ । सुर । प्रचेतसम् । प्र । चेतसम् । राधः । भागम् । इव । ईमहे । मही । इव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्नवन् ॥१४१२॥
सामवेद - मन्त्र संख्या : 1412
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
(असुर-इन्द्र) हे प्रज्ञा के—प्रज्ञान के—प्रकृष्टज्ञान के देनेवाले४ परमात्मन्! (नूनम् तं त्वा प्रचेतसम्-उ) निश्चय अब उस तुझ प्रवृद्ध ज्ञानवाले५—(भागं राधः-इव-ईमहे) भजनीय—सेवनीय धन समान को हम उपासक माँगते हैं—चाहते हैं६ (ते शरणा) तेरा शरण—आश्रय७ हम उपासकों के लिये (मही कृत्तिः-इव) महान् यश, महान् अन्न, महान् घर के समान है८ (ते सुम्ना) तेरे सुखज्ञान कृपा आदि गुण६ या साधुवृत्त—अच्छे गुण धर्म९ (नः प्र-अश्नुवन्) हमें प्राप्त हों॥२॥
विशेष - <br>
इस भाष्य को एडिट करें