Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1424
ऋषिः - रेणुर्वैश्वामित्रः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
2

स꣡ भक्ष꣢꣯माणो अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢ण उ꣣भे꣢꣫ द्यावा꣣ का꣡व्ये꣢ना꣣ वि꣡ श꣢श्रथे । ते꣡जि꣢ष्ठा अ꣣पो꣢ म꣣ꣳह꣢ना꣣ प꣡रि꣢ व्यत꣣ य꣡दी꣢ दे꣣व꣢स्य꣣ श्र꣡व꣢सा꣣ स꣡दो꣢ वि꣣दुः꣢ ॥१४२४॥

स्वर सहित पद पाठ

सः꣢ । भ꣡क्ष꣢꣯माणः । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । उ꣣भे꣡इति꣢ । द्या꣡वा꣢꣯ । का꣡व्ये꣢꣯न । वि । श꣣श्रथे । ते꣡जि꣢꣯ष्ठा । अ꣣पः꣢ । म꣣ꣳह꣡ना꣢ । प꣡रि꣢꣯ । व्य꣣त । य꣣दि꣢꣯ । दे꣣व꣡स्य꣢ । श्र꣡व꣢꣯सा । स꣡दः꣢꣯ । वि꣣दुः꣢ ॥१४२४॥


स्वर रहित मन्त्र

स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मꣳहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥१४२४॥


स्वर रहित पद पाठ

सः । भक्षमाणः । अमृतस्य । अ । मृतस्य । चारुणः । उभेइति । द्यावा । काव्येन । वि । शश्रथे । तेजिष्ठा । अपः । मꣳहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥१४२४॥

सामवेद - मन्त्र संख्या : 1424
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -
(सः) वह (चारुणः-अमृतस्य भक्षमाणः) शोभन रोचमान१ अमृत-मोक्षानन्द का सेवन कराना चाहता हुआ२ सोम—परमात्मा (उभे द्यावा ‘द्यावा पृथिवी’) दोनों द्युलोक पृथिवीलोक—उनके स्वरूप या ज्ञान को (काव्येन) वेदत्रयी—विद्यात्रयी३ के द्वारा (विशश्रये) विधृत करता है—खोलता है४ (तेजिष्ठाः-अपः) अत्यन्त तेजस्वी आप्त उपासक जनों को५ (मंहना परिव्यत) अपनी सुखप्रदान प्रवृत्ति से६ परिप्राप्त होता है (यदि देवस्य सदः श्रवसा विदुः) यदि वे उपासकजन तुझ द्योतमान परमात्मा के सदन—हृदयस्थान को श्रवण द्वारा जान लें७॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top