Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1437
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

घृ꣣तं꣡ प꣢वस्व꣣ धा꣡र꣢या य꣣ज्ञे꣡षु꣢ देव꣣वी꣡त꣢मः । अ꣣स्म꣡भ्यं꣢ वृ꣣ष्टि꣡मा प꣢꣯व ॥१४३७॥

स्वर सहित पद पाठ

घृ꣣त꣢म् । प꣣वस्व । धा꣡र꣢꣯या । य꣣ज्ञे꣡षु꣢ । दे꣣ववी꣡त꣢मः । दे꣣व । वी꣡त꣢꣯मः । अ꣣स्म꣡भ्य꣢म् । वृ꣣ष्टि꣢म् । आ । प꣣व ॥१४३७॥


स्वर रहित मन्त्र

घृतं पवस्व धारया यज्ञेषु देववीतमः । अस्मभ्यं वृष्टिमा पव ॥१४३७॥


स्वर रहित पद पाठ

घृतम् । पवस्व । धारया । यज्ञेषु । देववीतमः । देव । वीतमः । अस्मभ्यम् । वृष्टिम् । आ । पव ॥१४३७॥

सामवेद - मन्त्र संख्या : 1437
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(देववीतमः) हे सोम—परमात्मन्! तू मुमुक्षुजनों का अत्यन्त कमनीय होता हुआ, उनके (यज्ञेषु) अध्यात्म यज्ञों में (धारया घृतं पवस्व) अपनी धारणशक्ति से तेज को५ प्रेरित कर (अस्मभ्यं वृष्टिम्-आपव) हम उपासकों के लिये सुखवृष्टि को बरसा॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top