Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1468
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

यु꣣ञ्ज꣡न्ति꣢ ब्र꣣ध्न꣡म꣢रु꣣षं꣡ चर꣢꣯न्तं꣣ प꣡रि꣢ त꣣स्थु꣡षः꣢ । रो꣡च꣢न्ते रोच꣣ना꣢ दि꣣वि꣢ ॥१४६८॥

स्वर सहित पद पाठ

यु꣣ञ्ज꣡न्ति꣢ । ब्र꣣ध्न꣢म् । अ꣣रुष꣢म् । च꣡र꣢न्तम् । प꣡रि꣢꣯ । त꣣स्थु꣢षः꣢ । रो꣡च꣢꣯न्ते । रो꣣चना꣢ । दि꣣वि꣢ ॥१४६८॥


स्वर रहित मन्त्र

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥१४६८॥


स्वर रहित पद पाठ

युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि ॥१४६८॥

सामवेद - मन्त्र संख्या : 1468
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थ -
(अरुषम्) आरोचन—समन्तरूप से प्रकाशमान१ (परिचरन्तम्) परिप्राप्त—व्यापक (ब्रध्नम्) महान्२ परमात्मा को (तस्थुषः) उपासकजन३ (युञ्जन्ति) युक्त होते हैं—उसके साथ योग को प्राप्त होते हैं, पुनः वे योगी उपासक (दिवि रोचना रोचन्ते) द्योतनात्मक मोक्षधाम में अध्यात्म ज्ञानप्रकाशयुक्त हुए शोभित होते हैं॥१॥

विशेष - ऋषिः—मधुच्छन्दाः (मीठी इच्छा वाला या मधुपरायण उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top