Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1477
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
हो꣡ता꣢ दे꣣वो꣡ अम꣢꣯र्त्यः पु꣣र꣡स्ता꣢देति मा꣣य꣡या꣢ । वि꣣द꣡था꣢नि प्रचो꣣द꣡य꣢न् ॥१४७७॥
स्वर सहित पद पाठहो꣡ता꣢꣯ । दे꣣वः꣢ । अ꣡म꣢꣯र्त्यः । अ । म꣣र्त्यः । पु꣡रस्ता꣢त् । ए꣣ति । माय꣡या꣢ । वि꣣द꣡था꣢नि । प्र꣣चोद꣡य꣢न् । प्र꣣ । चोद꣡य꣢न् ॥१४७७॥
स्वर रहित मन्त्र
होता देवो अमर्त्यः पुरस्तादेति मायया । विदथानि प्रचोदयन् ॥१४७७॥
स्वर रहित पद पाठ
होता । देवः । अमर्त्यः । अ । मर्त्यः । पुरस्तात् । एति । मायया । विदथानि । प्रचोदयन् । प्र । चोदयन् ॥१४७७॥
सामवेद - मन्त्र संख्या : 1477
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
(अमर्त्यः) मरणधर्मरहित (होता) हमारे अध्यात्मयज्ञ का साधक१ (देवः) द्योतमान (विदथानि प्रचोदयन्) वे दोनों—अध्यात्म अनुभवों को२ प्रेरित करता हुआ (मायया) प्रज्ञाशक्ति से (पुरस्तात्-एति) सम्मुख आता है—प्रत्यक्ष होता है॥१॥
विशेष - ऋषिः—विश्वामित्रः (सर्वमित्र उपासक)॥ देवता—अग्निः (ज्ञानप्रकाश-स्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
इस भाष्य को एडिट करें