Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1487
ऋषिः - गृत्समदः शौनकः देवता - इन्द्रः छन्दः - अतिशक्वरी स्वरः - पञ्चमः काण्ड नाम -
5

सा꣣कं꣢ जा꣣तः꣡ क्रतु꣢꣯ना सा꣣क꣡मोज꣢꣯सा ववक्षिथ सा꣣कं꣢ वृ꣣द्धो꣢ वी꣣꣬र्यैः꣢꣯ सास꣣हि꣢꣫र्मृधो꣣ वि꣡च꣢र्षणिः । दा꣢ता꣣ रा꣡ध꣢ स्तुव꣣ते꣢꣫ काम्यं꣣ व꣢सु꣣ प्र꣡चे꣢तन꣣ सै꣡न꣢ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८७॥

स्वर सहित पद पाठ

सा꣣क꣢म् । जा꣣तः꣢ । क्र꣡तु꣢꣯ना । सा꣣क꣢म् । ओ꣡ज꣢꣯सा । व꣣वक्षिथ । साक꣢म् । वृ꣣द्धः꣢ । वी꣣र्यैः꣢ । सा꣣सहिः꣢ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । दा꣡ता꣢꣯ । रा꣡धः꣢꣯ । स्तु꣣वते꣢ । का꣡म्य꣢꣯म् । व꣡सु꣢꣯ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । सः꣢ । ए꣣नम् । सश्चत् । देवः꣡ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८७॥


स्वर रहित मन्त्र

साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राध स्तुवते काम्यं वसु प्रचेतन सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥१४८७॥


स्वर रहित पद पाठ

साकम् । जातः । क्रतुना । साकम् । ओजसा । ववक्षिथ । साकम् । वृद्धः । वीर्यैः । सासहिः । मृधः । विचर्षणिः । वि । चर्षणिः । दाता । राधः । स्तुवते । काम्यम् । वसु । प्रचेतन । प्र । चेतन । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८७॥

सामवेद - मन्त्र संख्या : 1487
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(प्रचेतन) हे प्रकृष्ट चेताने वाले इन्द्र—ऐश्वर्यवन् परमात्मन्! (क्रतुना साकं जातः) प्रज्ञान१—प्रकृष्टज्ञान—स्वतः ज्ञानरूप वेद के साथ प्रसिद्ध हुआ (ओजसा साकं ववक्षिथ) आत्मीयबल के द्वारा संसार को वहन—धारण कर रहा है (वीर्यैः साकं वृद्धः) स्वपराक्रमों से वृद्ध है—महान् है (विचर्षणिः-मृधः सासहिः) तू विशेष द्रष्टा है, उपासकों के पापों—काम-क्रोध आदि२ प्रताड़न करने वाला—दूर करने वाला (स्तुवते काम्यं राधः-वसु दाता) स्तुति करने वाले उपासक के लिये कमनीय धन और मोक्षवास को देने वाला है (एनं सत्यं देवम्-इन्द्रम्) तुझ इस सत्यस्वरूप देव ऐश्वर्यवान् परमात्मा को (सः-सत्यः-इन्द्रः-देवः सश्चत्) वह सत्य—नित्य—इन्दुमान्३ उपासनारस वाला उपासक प्राप्त करता है४॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top