Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1502
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
10
ये꣡ त्वामि꣢꣯न्द्र꣣ न꣡ तु꣢ष्टु꣣वु꣡रृष꣢꣯यो꣣ ये꣡ च꣢ तुष्टु꣣वुः꣢ । म꣡मे꣢꣯द्वर्धस्व꣣ सु꣡ष्टु꣢तः ॥१५०२॥
स्वर सहित पद पाठये । त्वाम् । इ꣣न्द्र । न꣢ । तु꣣ष्टुवुः꣢ । ऋ꣡ष꣢꣯यः । ये । च꣣ । तुष्टुवुः꣢ । म꣡म꣢꣯ । इत् । व꣣र्धस्व । सु꣡ष्टु꣢꣯तः । सु । स्तु꣢तः ॥१५०२॥
स्वर रहित मन्त्र
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः । ममेद्वर्धस्व सुष्टुतः ॥१५०२॥
स्वर रहित पद पाठ
ये । त्वाम् । इन्द्र । न । तुष्टुवुः । ऋषयः । ये । च । तुष्टुवुः । मम । इत् । वर्धस्व । सुष्टुतः । सु । स्तुतः ॥१५०२॥
सामवेद - मन्त्र संख्या : 1502
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 5; मन्त्र » 3
Acknowledgment
पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (ये त्वां न तुष्टुवुः) जो लोग तेरी स्तुति पूर्व जन्म में नहीं करते रहे वर्तमान में चाहे करते हों, या (ये च-ऋषयः-तुष्टुवुः) और जो ऋषि पूर्व जन्म में तेरी स्तुति करते रहे हों, वर्तमान में चाहे न करते हों यह तो तू जाने, परन्तु (सुष्टुतः-मम-इत्-वर्धस्व) मेरे द्वारा पूर्व जन्म से और वर्तमान जन्म से स्तुत किया हुआ मुझे अवश्य बढ़ा—उन्नत करना—करता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें