Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1546
ऋषिः - त्रित आप्त्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
इ꣣नो꣡ रा꣢जन्न꣣रतिः꣡ समि꣢꣯द्धो꣣ रौ꣢द्रो꣣ द꣡क्षा꣢य सुषु꣣मा꣡ꣳ अ꣢दर्शि । चि꣣कि꣡द्वि भा꣢꣯ति भा꣣सा꣡ बृ꣢ह꣣ता꣡सि꣢क्नीमेति꣣ रु꣡श꣢तीम꣣पा꣡ज꣢न् ॥१५४६॥
स्वर सहित पद पाठइ꣣नः꣢ । रा꣣जन् । अरतिः꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । रौ꣡द्रः꣢꣯ । द꣡क्षा꣢꣯य । सु꣣षु꣢मान् । अ꣣दर्शि । चिकि꣢त् । वि । भा꣣ति । भासा꣢ । बृ꣣हता꣢ । अ꣡सि꣢꣯क्नीम् । ए꣣ति । रु꣡श꣢꣯तीम् । अ꣣पा꣡ज꣢न् । अ꣣प । अ꣡ज꣢꣯न् ॥१५४६॥
स्वर रहित मन्त्र
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाꣳ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६॥
स्वर रहित पद पाठ
इनः । राजन् । अरतिः । समिद्धः । सम् । इद्धः । रौद्रः । दक्षाय । सुषुमान् । अदर्शि । चिकित् । वि । भाति । भासा । बृहता । असिक्नीम् । एति । रुशतीम् । अपाजन् । अप । अजन् ॥१५४६॥
सामवेद - मन्त्र संख्या : 1546
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
(राजन्) हे सर्वत्र राजमान प्रकाशस्वरूप परमात्मन्! तू (इनः) संसार का ईश्वर१ स्वामी है (अरतिः) अतः सबको प्राप्त है (रौद्रः) स्तोता२ उपासक का अत्यन्त स्नेही (दक्षाय) बल समृद्धि के लिये (सुषुमान्) शोभनरूप में साक्षात् करने वाले उपासक के द्वारा३ (अदर्शि) देखा जाता है—साक्षात् किया जाता है (बृहता भासा चिकित्-हि-भाति) बड़ी दीप्ति से चेतानेवाला ही (असिक्नीम्-अपाजन्-एति) उपासक की अन्धकारमयी स्थिति को हटाने के हेतु प्राप्त होता है॥१॥
विशेष - ऋषिः—त्रितः-आप्त्यः (तीनों ज्योतियों से सम्पन्न आप्तजन से सम्बद्ध)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें