Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1571
ऋषिः - प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति0यविष्ठौ सहसः पुत्रावन्यतरो वा
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
य꣡स्य꣢ त्रि꣣धा꣡त्ववृ꣢꣯तं ब꣣र्हि꣢स्त꣣स्था꣡वस꣢꣯न्दिनम् । आ꣡प꣢श्चि꣣न्नि꣡ द꣢धा प꣣द꣢म् ॥१५७१॥
स्वर सहित पद पाठय꣡स्य꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । अ꣡वृ꣢꣯तम् । अ । वृ꣣तम् । बर्हिः꣢ । त꣣स्थौ꣢ । अ꣡स꣢꣯न्दिनम् । अ । स꣣न्दिनम् । आ꣡पः꣢꣯ । चि꣣त् । नि꣢ । द꣣ध । पद꣢म् ॥१५७१॥
स्वर रहित मन्त्र
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् । आपश्चिन्नि दधा पदम् ॥१५७१॥
स्वर रहित पद पाठ
यस्य । त्रिधातु । त्रि । धातु । अवृतम् । अ । वृतम् । बर्हिः । तस्थौ । असन्दिनम् । अ । सन्दिनम् । आपः । चित् । नि । दध । पदम् ॥१५७१॥
सामवेद - मन्त्र संख्या : 1571
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
(यस्य) जिस अग्नि—ज्ञानप्रकाशस्वरूप परमात्मा को (त्रिधातु—अवृतम्—असन्दितं पदम्) तीन धारणाओं—स्तुति प्रार्थना उपासनाओं वाला या श्रवण, मनन, निदिध्यासन द्वारा अवृत—प्रत्यक्ष—साक्षात् ‘असन्दित’ सर्वथा अविचल१ एकरस पद—स्वरूप (बर्हिः-तस्थौ) हृदय आकाश में स्थित है उसे (आपः-चित्) आप्तजन२ ऊँचे उपासक३ (निदधा) अपने अन्दर धारण करते हैं॥२॥
विशेष - <br>
इस भाष्य को एडिट करें