Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1574
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

अ꣣स्ये꣡दिन्द्रो꣢꣯ वावृधे꣣ वृ꣢ष्ण्य꣣ꣳश꣢वो꣣ म꣡दे꣢ सु꣣त꣢स्य꣣ वि꣡ष्ण꣢वि । अ꣣द्या꣡ तम꣢꣯स्य महि꣣मा꣡न꣢मा꣣य꣡वोऽनु꣢꣯ ष्टुवन्ति पू꣣र्व꣡था꣢ ॥१५७४॥

स्वर सहित पद पाठ

अ꣣स्य꣡ । इत् । इ꣡न्द्रः꣢꣯ । वा꣣वृधे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । म꣡दे꣢꣯ । सु꣣त꣡स्य꣢ । वि꣡ष्ण꣢꣯वि । अ꣡द्य꣢ । अ꣣ । द्य꣢ । तम् । अ꣣स्य । महिमा꣡न꣢म् । आ꣣य꣡वः꣢ । अ꣡नु꣢꣯ । स्तु꣣वन्ति । पूर्व꣡था꣢ ॥१५७४॥


स्वर रहित मन्त्र

अस्येदिन्द्रो वावृधे वृष्ण्यꣳशवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥१५७४॥


स्वर रहित पद पाठ

अस्य । इत् । इन्द्रः । वावृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि । अद्य । अ । द्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वथा ॥१५७४॥

सामवेद - मन्त्र संख्या : 1574
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्रः) ऐश्वर्यवान् परमात्मा (अस्य सुतस्य विष्णवि मदे इत्) उपासक द्वारा प्रस्तुत किए इस पूर्वपान निष्पन्न भारी उपासनारस के व्यापने वाले हर्ष में—हर्ष के निमित्त कृपालु हो जाने पर ही (वृषणं शवः-वावृधे) उपासक के सुखवर्षण योग्यबल को४ बढ़ाता है, अतः (अद्य-आयवः) आज—अब उपासकजन५ (पूर्वथा) पूर्व—पहिले उपासकों के समान उनकी परम्परा में (अस्य) इस इन्द्र—परमात्मा की (महिमानम्) महिमा की (अनुष्टुवन्ति) परम्परागत वैसी ही स्तुति करते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top