Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1578
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
इ꣡न्द्रा꣢ग्नी तवि꣣षा꣡णि꣢ वाꣳ स꣣ध꣡स्था꣢नि꣣ प्र꣡या꣢ꣳसि च । यु꣣वो꣢र꣣प्तू꣡र्य꣢ꣳ हि꣣त꣢म् ॥१५७८॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣢ग्नीइ꣡ति꣢ । त꣣विषा꣡णि꣢ । वा꣣म् । सध꣡स्था꣢नि । स꣣ध꣢ । स्था꣣नि । प्र꣡या꣢꣯ꣳसि । च꣣ । युवोः꣢ । अ꣣प्तू꣡र्य꣢म् । अ꣣प् । तू꣡र्य꣢꣯म् । हि꣣त꣢म् ॥१५७८॥
स्वर रहित मन्त्र
इन्द्राग्नी तविषाणि वाꣳ सधस्थानि प्रयाꣳसि च । युवोरप्तूर्यꣳ हितम् ॥१५७८॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । तविषाणि । वाम् । सधस्थानि । सध । स्थानि । प्रयाꣳसि । च । युवोः । अप्तूर्यम् । अप् । तूर्यम् । हितम् ॥१५७८॥
सामवेद - मन्त्र संख्या : 1578
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment
पदार्थ -
(इन्द्राग्नी) हे ऐश्वर्यवन् तथा ज्ञानप्रकाशस्वरूप परमात्मन्! (वाम्) तेरे (तविषाणि) महान्९—महत्त्ववाले—महत्त्वपूर्ण (सधस्थानि) सहस्थान—सहयोग स्थान (प्रयांसि) अत्यन्त प्रिय मोक्ष सुख है (युवोः ‘युवयोः’) तेरे अन्दर (अप्तूर्यं-हितम्) तुझे प्राप्त कर श्रेयान् हो जाना१० मुक्त हो जाना या आप्तगति पाना११ निहित है॥४॥
विशेष - <br>
इस भाष्य को एडिट करें