Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1580
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

पौ꣣रो꣡ अश्व꣢꣯स्य पुरु꣣कृ꣡द्गवा꣢꣯मस्यु꣡त्सो꣢ देव हि꣣रण्य꣡यः꣢ । न꣢ कि꣣र्हि꣡ दानं꣢꣯ परि꣣म꣡र्धि꣢ष꣣त् त्वे꣢꣫ यद्य꣣द्या꣢मि꣣ त꣡दा भ꣢꣯र ॥१५८०॥

स्वर सहित पद पाठ

पौ꣣रः꣢ । अ꣡श्व꣢꣯स्य । पु꣣रुकृ꣢त् । पु꣣रु । कृ꣢त् । ग꣡वा꣢꣯म् । अ꣣सि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देव । हिरण्य꣡यः꣢ । न । किः꣣ । हि꣢ । दा꣡न꣢꣯म् । प꣣रिम꣡र्धि꣢षत् । प꣣रि । म꣡र्धि꣢꣯षत् । त्वे꣡इति꣢ । य꣡द्य꣢꣯त् । यत् । य꣣त् । या꣡मि꣢꣯ । तत् । आ । भर꣣ ॥१५८०॥


स्वर रहित मन्त्र

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । न किर्हि दानं परिमर्धिषत् त्वे यद्यद्यामि तदा भर ॥१५८०॥


स्वर रहित पद पाठ

पौरः । अश्वस्य । पुरुकृत् । पुरु । कृत् । गवाम् । असि । उत्सः । उत् । सः । देव । हिरण्ययः । न । किः । हि । दानम् । परिमर्धिषत् । परि । मर्धिषत् । त्वेइति । यद्यत् । यत् । यत् । यामि । तत् । आ । भर ॥१५८०॥

सामवेद - मन्त्र संख्या : 1580
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(देव) हे ऐश्वर्यवन् परमात्मदेव! तू उपासकों के (अश्वस्य पौरः) व्यापनशील मनोरूप पुर्—पुरी१२ का वासी—स्वामी है (गवां पुरस्कृत-असि) इन्द्रियों का पुरस्कर्ता—सदुपयोगदाता है (हिरण्ययः-उत्सः) अमृत१३ भरा कूँवा है१४ (दानं न किः-हि परि मर्धिषत्) तेरे दान को कोई नहीं नष्ट कर सकता या परिहृत नहीं कर सकता१ (त्वे यत्-यत्-यामि) तेरे में तेरे पास जो जो दान देने योग्य हैं उन्हें मैं उपासक माँगता हूँ२ (तत्-आभर) उसे आभरित कर—समन्तरूप से प्रदान कर॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top