Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1582
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
3
त्वं꣢ पु꣣रू꣢ स꣣ह꣡स्रा꣢णि श꣣ता꣡नि꣢ च यू꣣था꣢ दा꣣ना꣡य꣢ मꣳहसे । आ꣡ पु꣢रन्द꣣रं꣡ च꣢कृम꣣ वि꣡प्र꣢वचस꣣ इ꣢न्द्रं꣣ गा꣢य꣣न्तो꣡ऽव꣢से ॥१५८२॥
स्वर सहित पद पाठत्व꣢म् । पु꣣रु꣢ । स꣣ह꣡स्रा꣢णि । श꣣ता꣡नि꣢ । च꣣ । यूथा꣢ । दा꣣ना꣡य꣢ । म꣣ꣳहसे । आ꣢ । पु꣣रन्दर꣢म् । पु꣣रम् । दर꣢म् । च꣣कृम । वि꣡प्र꣢꣯वचसः । वि꣡प्र꣢꣯ । व꣣चसः । इ꣡न्द्र꣢꣯म् । गा꣡य꣢꣯न्तः । अ꣡व꣢꣯से ॥१५८२॥
स्वर रहित मन्त्र
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मꣳहसे । आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥१५८२॥
स्वर रहित पद पाठ
त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मꣳहसे । आ । पुरन्दरम् । पुरम् । दरम् । चकृम । विप्रवचसः । विप्र । वचसः । इन्द्रम् । गायन्तः । अवसे ॥१५८२॥
सामवेद - मन्त्र संख्या : 1582
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
(त्वम्) हे ऐश्वर्यवन् परमात्मन्! तू (दानाय) आत्मदान-आत्मसमर्पण करने वाले उपासक के लिये३ (शतानि) सैंकड़ों (सहस्राणि) सहस्रों (च) अपितु (यूथः ‘यूथानि’) सब—सारे४ (पुरू ‘पुरूणि’) कामनापूर्तियों को५ (मंहसे) देता है (पुरन्दरम्) बन्धन पुर—शरीर को अपने दयादर्शन से दीर्ण-विदीर्ण—छिन्न-भिन्न करनेवाले—(इन्द्रम्) तुझ ऐश्वर्यवान् परमात्मा को (विप्रवचसः) विशेष प्रकृष्ट स्तुतिवचन जिनका है वे (गायन्तः) गुणगान करते हुए हम उपासक (अवसे) आत्मतृप्ति के लिये६ (आचक्रम्) अङ्गीकार करें—अपनावें या स्मरण करें७॥२॥
विशेष - <br>
इस भाष्य को एडिट करें