Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1600
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
स्तो꣣त्र꣡ꣳ रा꣢धानां पते꣣ गि꣡र्वा꣢हो वीर꣣ य꣡स्य꣢ ते । वि꣡भू꣢तिरस्तु सू꣣नृ꣡ता꣢ ॥१६००॥
स्वर सहित पद पाठस्तो꣣त्र꣢म् । रा꣣धानाम् । पते । गि꣡र्वा꣢꣯हः । वी꣣र । य꣡स्य꣢꣯ । ते꣣ । वि꣡भू꣢꣯तिः । वि । भू꣣तिः । अस्तु । सूनृ꣡ता꣢ । सू꣣ । नृ꣡ता꣢꣯ ॥१६००॥
स्वर रहित मन्त्र
स्तोत्रꣳ राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥१६००॥
स्वर रहित पद पाठ
स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते । विभूतिः । वि । भूतिः । अस्तु । सूनृता । सू । नृता ॥१६००॥
सामवेद - मन्त्र संख्या : 1600
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 2
Acknowledgment
पदार्थ -
(राधानां पते) हे सिद्धियों के स्वामिन्! ऐश्वर्यवन् परमात्मन्! (वीर) विरोधी शक्तियों पर पराक्रम करने वाले (गिर्वाहः) स्तुतियों द्वारा उपासक को वहन करने वाले (यस्य ते स्तोत्रम्) जिस तेरा स्तुतिवचन हम करते हैं, हमारे लिये (विभूतिः-सूनृता-अस्तु) तेरी विभूति—वैभवमय सत्ता कल्याणकारी हो॥२॥
विशेष - <br>
इस भाष्य को एडिट करें