Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1613
ऋषिः - पर्वतनारदौ
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
स꣡ने꣢मि꣣ त्व꣢म꣣स्म꣡दा अदे꣢꣯वं꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । सा꣣ह्वा꣡ꣳ इ꣢न्दो꣣ प꣢रि꣣ बा꣢धो꣣ अ꣡प꣢ द्व꣣यु꣢म् ॥१६१३॥
स्वर सहित पद पाठस꣡ने꣢꣯मि । त्वम् । अ꣣स्म꣢त् । आ । अ꣡दे꣢꣯वम् । अ । दे꣣वम् । क꣢म् । चि꣣त् । अत्रि꣡ण꣢म् । सा꣣ह्वा꣢न् । इ꣣न्दो । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । अ꣡प꣢꣯ । द्व꣣यु꣢म् ॥१६१३॥
स्वर रहित मन्त्र
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । साह्वाꣳ इन्दो परि बाधो अप द्वयुम् ॥१६१३॥
स्वर रहित पद पाठ
सनेमि । त्वम् । अस्मत् । आ । अदेवम् । अ । देवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो । परि । बाधः । अप । द्वयुम् ॥१६१३॥
सामवेद - मन्त्र संख्या : 1613
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
पदार्थ -
(इन्दो) हे आनन्दरसपूर्ण परमात्मन्! (त्वम्) तू (अस्मत्) हमारा४ (सनेमि) पुराना साथी—मित्र है५ (आ) और६ (अदेवम्-कंचित्-अत्रिणं साह्वान्) तुझे अपना देव न मानने वाले किसी भी नास्तिक विचार को तथा पाप को७ अभिभव करने वाला—हटाने वाला—तिरस्कृत करने वाला है (बाधः परि) बाधाओं—बाधक विघ्नों को ‘परिवर्जय’ परे हटा८ (द्वयुम्-अप) द्विधा—संशय या मन में कुछ आचरण में कुछ ऐसे दोष को ‘अप गमय’ पृथक् कर दे॥३॥
विशेष - <br>
इस भाष्य को एडिट करें