Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1690
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

स꣡ मा꣢मृजे ति꣣रो꣡ अण्वा꣢꣯नि मे꣣꣬ष्यो꣢꣯ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । अ꣣नु꣢माद्यः꣣ प꣡व꣢मानो मनी꣣षि꣢भिः꣣ सो꣢मो꣣ वि꣡प्रे꣢भि꣣रृ꣡क्व꣢भिः ॥१६९०॥

स्वर सहित पद पाठ

सः꣢ । मा꣣मृजे । तिरः꣢ । अ꣡ण्वा꣢꣯नि । मे꣣ष्यः꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣जयुः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । प꣡व꣢꣯मानः । म꣣नीषि꣡भिः꣢ । सो꣡मः꣢꣯ । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । ऋ꣡क्व꣢꣯भिः ॥१६९०॥


स्वर रहित मन्त्र

स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥


स्वर रहित पद पाठ

सः । मामृजे । तिरः । अण्वानि । मेष्यः । मीढ्वान् । सप्तिः । न । वाजयुः । अनुमाद्यः । अनु । माद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । वि । प्रेभिः । ऋक्वभिः ॥१६९०॥

सामवेद - मन्त्र संख्या : 1690
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(सः-पवमानः सोमः) वह आनन्दधारारूप में प्राप्त होने वाला शान्तस्वरूप परमात्मा (मेष्यः) अपनी आनन्दधाराओं द्वारा उपासक को सींचने वाला१ (अण्वानि तिरः-मामृजे) उपासक आत्मा के सूक्ष्मकरणों—अन्तःकरणों—मन, बुद्धि, चित्त, अहङ्कार के प्रति—इनके अन्दर होकर२ उपासक आत्मा को प्राप्त होता है (वाजयुः-मीढ्वान् सप्तिः-न) जैसे३ वीर्य सेचन—समर्थ घोड़ा४ अपने तबेले में अन्न खाने का इच्छुक हुआ प्राप्त होता है (मनीषिभिः-विप्रेभिः-ऋक्वभिः-अनुमाद्यः) मन से सोचने वाला बुद्धिमानों स्तुतिकर्ताओं द्वारा अर्चनीय५ है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top