Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1734
ऋषिः - गोतमो राहूगणः
देवता - अश्विनौ
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
अ꣡श्वि꣢ना व꣣र्ति꣢र꣣स्म꣡दा गोम꣢꣯द्दस्रा꣣ हि꣡र꣢ण्यवत् । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतम् ॥१७३४॥
स्वर सहित पद पाठअ꣡श्वि꣢꣯ना । व꣣र्तिः꣢ । अ꣣स्म꣢त् । आ । गो꣡म꣢꣯त् । द꣣स्रा । हि꣡र꣢꣯ण्यवत् । अ꣣र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣣च्छतम् ॥१७३४॥
स्वर रहित मन्त्र
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथꣳ समनसा नि यच्छतम् ॥१७३४॥
स्वर रहित पद पाठ
अश्विना । वर्तिः । अस्मत् । आ । गोमत् । दस्रा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् ॥१७३४॥
सामवेद - मन्त्र संख्या : 1734
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
(दस्रा-अश्विना) हे दर्शनीय ज्योतिस्वरूप एवं आनन्दस्वरूप परमात्मन्! (अस्मत्-वर्त्तिः) हमारा५ अध्यात्ममार्ग६ (गोमत्) स्तुतिवाला७ (हिरण्यवत्) अमृतवाला८—अमृतानन्द वाला हो (रथम्) इस अध्यात्ममार्ग में रथरूप अपने रमणीय स्वरूप को (अर्वाक्) इधर—हमारी ओर (समनसा) समान मन हुआ (नियच्छतम्) नियतकर स्थिर कर॥१॥
विशेष - ऋषिः—गोमतः (परमात्मा में अत्यन्त गति करने वाला उपासक)॥ देवता—अश्विनौ (ज्ञानज्योतिस्वरूप और आनन्दरसपूर्ण परमात्मा)॥ छन्दः—उष्णिक्॥<br>
इस भाष्य को एडिट करें