Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1761
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प्र꣢ ते꣣ धा꣡रा꣢ अस꣣श्च꣡तो꣢ दि꣣वो꣡ न य꣢꣯न्ति वृ꣣ष्ट꣡यः꣢ । अ꣢च्छा꣣ वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१७६१॥

स्वर सहित पद पाठ

प्र꣢ । ते꣣ । धा꣡राः꣢꣯ । अ꣣सश्च꣡तः꣢ । अ꣣ । सश्च꣡तः꣢ । दि꣣वः꣢ । न । य꣣न्ति । वृष्ट꣡यः꣢ । अ꣡च्छ꣢꣯ । वा꣡ज꣢꣯म् । स꣣हस्रि꣡ण꣢म् ॥१७६१॥


स्वर रहित मन्त्र

प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजꣳ सहस्रिणम् ॥१७६१॥


स्वर रहित पद पाठ

प्र । ते । धाराः । असश्चतः । अ । सश्चतः । दिवः । न । यन्ति । वृष्टयः । अच्छ । वाजम् । सहस्रिणम् ॥१७६१॥

सामवेद - मन्त्र संख्या : 1761
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -
(ते धाराः-असश्चतः) हे परमात्मन्! तेरी आनन्दधाराएँ न टकराती हुईं—न विरोध करती हुईं१ (सहस्रिणम्-अच्छ वाजं प्रयन्ति) सहस्रों में ऊँचे अच्छे अमृत अन्नभोग को२ प्रदान करती हैं (दिवः-न वृष्टयः) आकाश से वर्षा धाराएँ जैसे भौमवाज—साधारण अन्न को देती हैं॥१॥

विशेष - ऋषिः—अवत्सारः (रक्षण करते हुए परमात्मा के अनुसार चलने वाला उपासक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top