Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1765
ऋषिः - नृमेध आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प्रा꣢स्य꣣ धा꣡रा꣢ अक्षर꣣न्वृ꣡ष्णः꣢ सु꣣त꣡स्यौज꣢꣯सः । दे꣣वा꣡ꣳ अनु꣢꣯ प्र꣣भू꣡ष꣢तः ॥१७६५॥

स्वर सहित पद पाठ

प्र꣢ । अ꣣स्य । धा꣡राः꣢꣯ । अ꣢क्षरन् । वृ꣡ष्णः꣢꣯ । सु꣣त꣡स्य꣢ । ओ꣡ज꣢꣯सः । दे꣣वा꣢न् । अ꣡नु꣢꣯ । प्र꣣भू꣡षतः । प्र꣣ । भू꣡ष꣢꣯तः ॥१७६५॥


स्वर रहित मन्त्र

प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसः । देवाꣳ अनु प्रभूषतः ॥१७६५॥


स्वर रहित पद पाठ

प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसः । देवान् । अनु । प्रभूषतः । प्र । भूषतः ॥१७६५॥

सामवेद - मन्त्र संख्या : 1765
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(अस्य सुतस्य वृष्णः-धाराः) इस उपासित सुखवर्षक शान्तस्वरूप परमात्मा की आनन्दधाराएँ (प्रभूषतः-देवान्-अनु) स्तुतियों द्वारा अलंकृत करते हुए प्रशंसित करते हुए विद्वानों-मुमुक्षु उपासकों के प्रति (ओजसः-‘ओजसा’) ओज से स्वतेज से (प्र-अक्षरन्) प्रवाहित हो रही है॥१॥

विशेष - ऋषिः—नृमेधः (मुमुक्षु की मेधा वाला उपासक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top