Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1801
ऋषिः - सुदासः पैजवनः
देवता - इन्द्रः
छन्दः - शक्वरी
स्वरः - धैवतः
काण्ड नाम -
6
प्रो꣡ ष्व꣢स्मै पुरोर꣣थ꣡मिन्द्रा꣢꣯य शू꣣ष꣡म꣢र्चत । अ꣣भी꣡के꣢ चिदु लोक꣣कृ꣢त्स꣣ङ्गे꣢ स꣣म꣡त्सु꣢ वृत्र꣣हा꣢ । अ꣣स्मा꣡कं꣢ बोधि चोदि꣣ता꣡ नभ꣢꣯न्तामन्य꣣के꣡षां꣢ ज्या꣣का꣢꣫ अधि꣣ ध꣡न्व꣢सु ॥१८०१॥
स्वर सहित पद पाठप्र꣢ । उ꣣ । सु꣢ । अ꣣स्मै । पुरोरथ꣢म् । पु꣣रः । रथ꣢म् । इ꣡न्द्रा꣢꣯य । शू꣣ष꣢म् । अ꣣र्चत । अभी꣡के꣢ । चि꣣त् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । सङ्गे꣡ । स꣣म् । गे꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । अ꣣स्मा꣡क꣢म् । बो꣣धि । चोदिता꣢ । न꣡भ꣢꣯न्ताम् । अ꣣न्यके꣡षा꣢म् । अ꣣न् । यके꣡षा꣢म् । ज्या꣣काः꣢ । अ꣡धि꣢꣯ । ध꣡न्व꣢꣯सु ॥१८०१॥
स्वर रहित मन्त्र
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०१॥
स्वर रहित पद पाठ
प्र । उ । सु । अस्मै । पुरोरथम् । पुरः । रथम् । इन्द्राय । शूषम् । अर्चत । अभीके । चित् । उ । लोककृत् । लोक । कृत् । सङ्गे । सम् । गे । समत्सु । स । मत्सु । वृत्रहा । वृत्र । हा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु ॥१८०१॥
सामवेद - मन्त्र संख्या : 1801
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
(अस्मै ‘अस्य’ इन्द्राय ‘इन्द्रस्य’) इस ऐश्वर्यवान् परमात्मा के१ रमणस्थान—मोक्षधाम से पूर्व जगत् में वर्तमान (शूषम्-अचंत) जगद्रचन धारणादि बल पराक्रमको उपासकजनो अर्चित करो—प्रशंसित करो (अभीके चित्-लोककृत्) जो समीप में ही२ पृथिवी आदि लोकों का करने रचने वाला है तथा जो (सङ्गे समत्सु वृत्रहा) सदा सङ्ग में—शरीर में और शरीर से बाहर सम्मोदन स्थानों में३ स्वास्थ्यवारक रोगों और पापों का हननकर्ता४ है (अस्माकम् ‘अस्मान्’ बोधि) हमें बोधित करता है (चोदिता) प्रेरक है (अन्यकेषां ज्याकाः-अधि धन्वसु) अन्य कुत्सितजनों५ की हमें अभिभव करने दबाने वाली दुर्भावनाएँ६ उनके हृदयावकाशों में७ (नभन्ताम्) नष्ट हो जावें८ या न होवें—न रहें९॥१॥
विशेष - ऋषिः—सुदाः (परमात्मा के लिये अपने को उत्तम रूप से देने समर्पित करने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—शक्वरी॥<br>
इस भाष्य को एडिट करें