Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1845
ऋषिः - सुपर्णः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
8

अ꣣य꣢ꣳ स꣣ह꣢स्रा꣣ प꣡रि꣢ यु꣣क्ता꣡ वसा꣢꣯नः꣣ सू꣡र्य꣢स्य भा꣣नुं꣢ य꣣ज्ञो꣡ दा꣢धार । स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ ध꣣र्त्ता꣢ दि꣣वो꣡ भुवन꣢꣯स्य वि꣣श्प꣡तिः꣢ ॥१८४५

स्वर सहित पद पाठ

अ꣢य꣣म् । स꣣ह꣡स्रा꣢ । प꣡रि꣢꣯ । यु꣣क्ता꣡ । व꣡सा꣢꣯नः । सू꣡र्य꣢꣯स्य । भा꣣नु꣢म् । य꣣ज्ञः꣢ । दा꣣धार । सहस्रदाः꣢ । स꣣हस्र । दाः꣢ । श꣢तदाः꣢ । श꣣त । दाः꣢ । भू꣣रिदा꣡वा꣢ । भू꣣रि । दा꣡वा꣢꣯ । ध꣣र्ता꣢ । दि꣣वः꣢ । भु꣡व꣢꣯नस्य । वि꣣श्प꣡तिः꣢ ॥१८४५॥


स्वर रहित मन्त्र

अयꣳ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार । सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥१८४५


स्वर रहित पद पाठ

अयम् । सहस्रा । परि । युक्ता । वसानः । सूर्यस्य । भानुम् । यज्ञः । दाधार । सहस्रदाः । सहस्र । दाः । शतदाः । शत । दाः । भूरिदावा । भूरि । दावा । धर्ता । दिवः । भुवनस्य । विश्पतिः ॥१८४५॥

सामवेद - मन्त्र संख्या : 1845
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -
(अयं यज्ञः) यह सङ्गमनीय परमात्मा (युक्ता सहस्रा परिवसानः) असंख्य उपयुक्त या अपने साथ संयुक्त गुण बलों को समाविष्ट करता हुआ (भानुं सूर्यस्य ‘सूर्यं’ दाधार) प्रकाशमान सूर्य को धारण करता है (दिवः-धर्ता) मोक्षधाम का धारणकर्ता (भुवनस्य विश्पतिः) जगत् का प्रजापालक परमात्मा (शतदाः-सहस्रदाः-भूरिदावा) सैंकड़ों सुखों का देने वाला सहस्रों सुखों का देने वाला बहुत ही सुखों का देने वाला है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top