Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1861
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - अप्वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
अ꣣मी꣡षां꣢ चि꣣त्तं꣡ प्र꣢तिलो꣣भ꣡य꣢न्ती गृहा꣣णा꣡ङ्गा꣢न्यप्वे꣣ प꣡रे꣢हि । अ꣣भि꣢꣫ प्रेहि꣣ नि꣡र्द꣢ह हृ꣣त्सु꣡ शोकै꣢꣯र꣣न्धे꣢ना꣣मि꣢त्रा꣣स्त꣡म꣢सा सचन्ताम् ॥१८६१॥
स्वर सहित पद पाठअ꣣मी꣡षा꣢म् । चि꣣त्त꣢म् । प्र꣣तिलोभ꣡य꣢न्ती । प्र꣣ति । लोभ꣡य꣢न्ती । गृ꣣हाण꣢ । अ꣡ङ्गा꣢꣯नि । अ꣣प्वे । प꣡रा꣢꣯ । इ꣣हि । अभि꣢ । प्र । इ꣣हि । निः꣢ । द꣣ह । हृत्सु꣢ । शो꣡कैः꣢꣯ । अ꣣न्धे꣡न꣢ । अ꣣मि꣡त्राः꣢ । अ꣣ । मि꣡त्राः꣢꣯ । त꣡म꣢꣯सा । स꣣चन्ताम् ॥१८६१॥
स्वर रहित मन्त्र
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥१८६१॥
स्वर रहित पद पाठ
अमीषाम् । चित्तम् । प्रतिलोभयन्ती । प्रति । लोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । निः । दह । हृत्सु । शोकैः । अन्धेन । अमित्राः । अ । मित्राः । तमसा । सचन्ताम् ॥१८६१॥
सामवेद - मन्त्र संख्या : 1861
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment
पदार्थ -
(अप्वे) हे भयप्रद परमात्मशक्ति! तू (अमीषां चित्तम्) उन काम आदि शत्रुओं के चित्त को—क्रियाशक्ति को (प्रति लोभयन्ती परेहि) घबराहट देती हुई जा (अङ्गानि गृहाण) उनके अवयवों—पूर्वरूपों को पकड़ (अभिप्रेहि) सामने जा (शोकैः-हृत्सु निर्दह) सन्तापों से हृदयों में—हृदयों को भस्म कर (अमित्राः) काम आदि शत्रु (अन्धेन तमसा) घने अन्धकार से (सचन्ताम्) युक्त हो जावे॥१॥
विशेष - ऋषिः—प्रजापतिः (इन्द्रियों का स्वामी शरीररथ से उपरत इन्द्र—परमात्मा का उपासक)॥ देवता—अप्वा (भीति भयप्रद परमात्मशक्ति)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें