Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1867
ऋषिः - शासो भारद्वाजः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

वि꣢꣯ रक्षो꣣ वि꣡ मृधो꣢꣯ जहि꣣ वि꣢ वृ꣣त्र꣢स्य꣣ ह꣡नू꣢ रुज । वि꣣ म꣣न्यु꣡मि꣢न्द्र वृत्रहन्न꣣मि꣡त्र꣢स्याभि꣣दा꣡स꣢तः ॥१८६७॥

स्वर सहित पद पाठ

वि꣢ । र꣡क्षः꣢꣯ । वि । मृ꣡धः꣢꣯ । ज꣣हि । वि꣢ । वृ꣣त्र꣡स्य꣢ । ह꣢꣯नूइ꣡ति꣢ । रु꣣ज । वि꣢ । म꣣न्यु꣢म् । इन्द्र । वृत्रहन् । वृत्र । हन् । अमि꣡त्र꣢स्य । अ꣣ । मि꣡त्र꣢꣯स्य । अ꣡भिदा꣡स꣢तः । अ꣣भि । दा꣡स꣢꣯तः ॥१८६७॥


स्वर रहित मन्त्र

वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥१८६७॥


स्वर रहित पद पाठ

वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनूइति । रुज । वि । मन्युम् । इन्द्र । वृत्रहन् । वृत्र । हन् । अमित्रस्य । अ । मित्रस्य । अभिदासतः । अभि । दासतः ॥१८६७॥

सामवेद - मन्त्र संख्या : 1867
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 7; मन्त्र » 1
Acknowledgment

पदार्थ -
(वृत्रहन्-इन्द्र) हे पापनाशक परमात्मन्! तू (रक्षः-वि-जहि) जिससे अपनी रक्षा करनी चाहिए उस काम आदि को विशेषरूप से नष्ट कर (मृधः-वि) दूसरे के प्रति होने वाले हमारे अन्दर संग्रामभावों हिंसाभावों को२ नष्ट कर (वृत्रस्य हनू विरुज) पाप३ के हनन साधनों लोभ और मोह को विनष्ट कर (अभिदासतः-अमित्रस्य मन्युं वि) हमें अभिक्षीण करते हुए शत्रुरूप द्वेष को विनष्ट कर॥१॥

विशेष - ऋषिः—भरद्वाजः शासः (परमात्मा के अर्चनबल को धारण करने वाले से सम्बद्ध अध्यात्म शिक्षक)॥<br>देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अनुष्टुप्॥

इस भाष्य को एडिट करें
Top