Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1870
ऋषिः - पायुर्भारद्वाजः देवता - संग्रामशिषः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

म꣡र्मा꣢णि ते꣣ व꣡र्म꣢णा च्छादयामि꣣ सो꣡म꣢स्त्वा꣣ रा꣢जा꣣मृ꣢ते꣣ना꣡नु꣢ वस्ताम् । उ꣣रो꣡र्वरी꣢꣯यो꣣ व꣡रु꣢णस्ते कृणोतु꣣ ज꣡य꣢न्तं꣣ त्वा꣡नु꣢ दे꣣वा꣡ म꣢दन्तु ॥१८७०॥

स्वर सहित पद पाठ

म꣡र्मा꣢꣯णि । ते꣣ । व꣡र्म꣢꣯णा । छा꣣दयामि । सो꣡मः꣢꣯ । त्वा । रा꣡जा꣢꣯ । अ꣣मृ꣡ते꣢न । अ꣣ । मृ꣡ते꣢꣯न । अ꣡नु꣢꣯ । व꣣स्ताम् । उ꣣रोः꣢ । व꣡री꣢꣯यः । व꣡रु꣢꣯णः । ते꣣ । कृणोतु । ज꣡य꣢꣯न्तम् । त्वा꣣ । अ꣡नु꣢꣯ । दे꣣वाः꣢ । म꣣दन्तु ॥१८७०॥


स्वर रहित मन्त्र

मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१८७०॥


स्वर रहित पद पाठ

मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अ । मृतेन । अनु । वस्ताम् । उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ॥१८७०॥

सामवेद - मन्त्र संख्या : 1870
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 1
Acknowledgment

पदार्थ -
(ते मर्माणि वर्मणा छादयामि) हे काम आदि के बाधक सत्यसङ्कल्पीजन! तेरे निर्बल प्रसङ्गों को वरणीय परमात्मदर्शन से सुरक्षित रखता हूँ (सोमः-राजा त्वा-अमृतेन-अनुवस्ताम्) राजमान शान्त परमात्मा तुझे अमृत ज्ञान प्रकाश से अनुरक्षित रखे (वरुणः) वरणकर्ता परमात्मा (ते) तेरे लिये (उरो वरीयः) हृदय के महान् अभीष्ट को करे (त्वा जयन्तं देवाः-अनु मदन्तु) तुझ जय करते हुए के साथ परमात्मदेव हर्षित करे॥१॥

विशेष - ऋषिः—भरद्वाजः शासः (परमात्मा के अर्चनबल को धारण करने वाले से सम्बद्ध अध्यात्म शिक्षक)॥ देवता—लिङ्गोक्ताः (मन्त्र के पढ़े नामपद—सोम शान्तस्वरूप वरणकर्ता परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top