Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 223
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

अ꣡ती꣢हि मन्युषा꣣वि꣡ण꣢ꣳ सुषु꣣वा꣢ꣳस꣣मु꣡पे꣢꣯रय । अ꣣स्य꣢ रा꣣तौ꣢ सु꣣तं꣡ पि꣢ब ॥२२३॥

स्वर सहित पद पाठ

अ꣡ति꣢꣯ । इ꣣हि । मन्युषावि꣡ण꣢म् । म꣣न्यु । सावि꣡न꣢म् । सु꣣षुवाँ꣡स꣢म् । उ꣡प꣢꣯ । आ । ई꣣रय । अस्य꣢ । रा꣣तौ꣢ । सु꣣त꣢म् । पि꣣ब ॥२२३॥


स्वर रहित मन्त्र

अतीहि मन्युषाविणꣳ सुषुवाꣳसमुपेरय । अस्य रातौ सुतं पिब ॥२२३॥


स्वर रहित पद पाठ

अति । इहि । मन्युषाविणम् । मन्यु । साविनम् । सुषुवाँसम् । उप । आ । ईरय । अस्य । रातौ । सुतम् । पिब ॥२२३॥

सामवेद - मन्त्र संख्या : 223
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

पदार्थ -
(मन्युषाविणम्-अतीहि) ‘मन्युं क्रोधं सुनोति यः स मन्युषावी तम्’ मन्यु-क्रोध स्रवित करनेवाले को तिरस्कृत कर (सुषुवांसम्-उपेरय) उपासनारसप्रस्रावी को ऊपर प्रेरित—उन्नत कर अपने समीप ले (अस्य रातौ) इस मुक्त सोमस्रावी के दान में—आत्मसमर्पण में (सुतं पिब) निष्पादित उपासनारस को स्वीकार कर।

भावार्थ - परमात्मन्! तू क्रोधस्रावी क्रोध करनेवाले जन को तिरस्कृत करता है किन्तु उपासनारस स्रावी को तू ऊपर उठाता अपने पास लेता है यह तेरा स्वभाव है अतः मुझ इस उपासनारसस्रावी के आत्मसमर्पण प्रसङ्ग में निष्पन्न उपासनारस को तू स्वीकार करता है॥१॥

विशेष - ऋषिः—मेधातिथिः (मेधा से गमनशील प्रवेशशील)॥<br>

इस भाष्य को एडिट करें
Top